________________
शवपि पदेषु भावनीयं, संप्रति किं कर्म बनन् कानि कर्माणि वनातीति बन्धसम्बन्धं चिचिन्तयिषुः प्रथमतो ज्ञानावरणीयेन सह सम्बन्धं चिन्तयति-'जीवे णं भंते ! णाणावरणिज कम्मं बंधमाणे कइ कम्मपगडीजो बंधई' सुगम, नवरं सप्तविधवन्धक आयुर्वन्धकाभावकाले अष्टविधवन्धक आयुरपि बनन् पड्डिधकाधको मोहायुर्वन्धाभावे, सच सूक्ष्मसम्परायः, उक्तं च-"सत्तविहबंधगा होति पाणिणो आउवजगाणं तु । तह मुहमसंपराया छधिहबंधा विणिहिहा ॥१॥ मोहाउयवजाणं पवडीणं ते उ बंधगा भणिया॥" [ सप्तविघबन्धका भवन्ति प्राणिन आयुर्वर्जानाम् । तथा सूक्ष्मसंपरायाः षडिववन्धा विनिर्दिष्टाः ॥१॥ मोहायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः]] इति, एकविधबन्धकस्तु न लभ्यते, एकविधबन्धका हि उपशान्तकषायादयः, तथा चोक्तम्-'उवसंतखीयमोहा | केवलिणो एगविहबंधा। ते पुणदुसमयहिइयस्स बंधका न उण संपरायस्स ॥" [उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः । ते पुनर्व्हिसमयस्थितिकस्य बन्धका न पुनः संपरायस्य ] न चोपशान्तकषायादयो ज्ञानावरणीयं कर्म वनन्ति, तद्वन्धस्य सूक्ष्मसम्परायचरमसमय एव व्यवच्छेदात्, किन्तु केवलं सातवेदनीयमिति ॥ एतदेव नैरयिका| दिदण्डकक्रमेण चिन्तयति-'नेरइए णं भंते' इत्यादि, इह मनुष्यवर्जेषु शेषेषु पदेषु सर्वेष्वपि द्वावेव भङ्गको द्रष्टव्यौ सप्तविधबन्धको वा अष्टविधबन्धको वा इति, न तु तृतीयः षड्विधबन्धक इति, तेषु सूक्ष्मसम्परायगुणस्थानास-1 म्भवात् , मनुष्यपदेषु त्रयोऽपि वक्तव्याः, तत्र सूक्ष्मसम्परायत्वसम्भवात् , तथा चाह-एवं जाव वेमाणिए, नवरं
dan Education International
For Personal & Private Use Only
www.jainelibrary.org