________________
प्रज्ञापनायाः मल
य० वृत्ती.
॥३८१॥
ज० अंतो॰ उक्को० असंखेअं कालं जाव खेसओ अंगुलस्स असंखेज्जतिभागं, पत्तेयसरीरवादरवगक इकाइ र णं भंते ! पुच्छा, गो० ! जह० अंतो० उक्को० सत्तरि सागरोवमकोडाकोडीतो । निगोदे णं भंते ! निगोएत्ति केवच्चिरं होति ?, गो० ! जह० अंतो० उक्कोसेणं० अनंताओ उस्सप्पिणिओसप्पिणीओ कालतो खेत्ततो अड्डाइज्जा पोग्गलपरियट्टा, बादरनिगोदे णं भंते ! बादर० पुच्छा, गो० ! जह० अंतो० उक्को० सत्तरि सागरोवमकोडाकोडीतो । बादरतसकाइया णं भंते ! बादरतसकाइयत्ति काल० केवचिरं होइ ?, गो० ! जह० अंतो० उक्को० दो सागरोवमसहस्साई संखेजवासमन्भहियाई, एतेसिं चेव अपज्जत्तगा सवेवि जह० उक्को० अंतो०, बादरपज्जते णं भंते ! बादरपजत्त० पुच्छा, गो० ! जह० अंतो॰ उक्को॰ सागरोवमसतपुहुत्तं सातिरेगं, बादरपुढ विकाइयपज्जत्तए णं भंते ! बादर० पुच्छा, गो० ! जह० अंतो० उक्को ० संखिज्जाई वाससहस्साई, एवं आउकाइएवि, तेउकाइयपञ्जत्तए णं भंते! तेउकाइयपज्ज० पुच्छा, गो० ! ज० अंतो० उको ० संखिज्जाई राईदियाई, वाउकाइयवणस्सइकाइयपत्तेयसरीरबादरवणप्फइकाइते पुच्छा, गो० ! ज० अंतो० उ० संखेज्जाई वाससहस्साईं, निगोयपञ्जत्तते बादरनिगोदपजत्तए पुच्छा, गो० ! दोण्हवि ज० अन्तो० उक्को० अंतो० । बादरतसकाइयपज्जत्तए णं भंते ! बादरतसकाइयपजत्तपत्ति कालतो केवचिरं होति ?, गो० ! ज० अंतो० उ० सागरोवमसतपुहुत्तं सातिरेगं । दारं ४ ( सूत्रं २३५ )
'सुमे णं भंते!' इत्यादि 'सूक्ष्मः' सूक्ष्मकायिको भदन्त ! सूक्ष्म इति सुक्ष्मत्वपर्यायविशिष्टः सन्नव्यवच्छेदेन का
Jain Education International
For Personal & Private Use Only
१८ काय
स्थितिपदं
॥३८१॥
www.jainelibrary.org