SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ नायां वक्ष्यति प्रागुक्तं च तत्परिग्रहः, ततो न कश्चिदोषः। त्रसकायसूत्रं सुप्रतीतं ॥ एतानेव त्रसकायिकादीन् पर्या सापर्याप्तविशेषणविशिष्टान् चिन्तयन्नाह-'सकाइयअपजत्तए णं भंते !' इत्यादि, सुगम, नवरं तेजःकायसूत्रे उत्कपार्षतः सङ्ख्येयानि रात्रिन्दिवानीति, तेजःकायस्य हि भवस्थितिरुत्कर्षतोऽपि त्रीणि रात्रिन्दिवानि, ततो निरन्तरक-| |तिपयपर्याप्तभवकालसंकलनायामपि सङ्ख्येयानि रात्रिन्दिवान्येव लभ्यन्ते, न तु वर्षाणि वर्षसहस्राणि वा । सम्प्रति || कायद्वारान्तःप्रवेशसंभवात् सूक्ष्मकायिकादीनिरूपयितुकाम आहसुहुमे णं भंते ! सुहुमेत्ति कालतो केवचिरं होति ?, गो.! जह० अंतो० उ० असंखेनं कालं असंखेजाओ उस्सप्पिणि ओसप्पिणीतो कालतो खेत्ततो असंखेज्जा लोगा, सुहुमपुढविकाइते सुहुमआउका० सुहुमतेउका० सुहुमवाउका० सुहुमवणप्फइकाइते. सुहुमनिगोदेवि ज. अंतोमुहुत्तं उक्को० असंखेजं कालं असंखिजाओ उस्सप्पिणिओसप्पिणीतो कालतो खेत्ततो असंखेज्जा लोगा, सुहुमे णं भंते ! अपजत्तएत्ति पुच्छा, गो० ! ज० उ० अंतोमुहुत्तं, पुढविकाइयआउकायतेउकायवाउकायवणप्फइकाइयाण य एवं चेव, पजत्तियाणवि एवं चेव जहा ओहियाणं । बादरे णं भंते ! बादरेत्ति कालतो केवचिरं होति ?, गो० ! जह• अंतो० उक्को० असंखेनं कालं असंखेजाओ उस्सप्पिणिओसप्पिणीतो कालओ खेत्तओ अंगुलस्स असंखेजतिभागं, बादरपुढविकाइए णं भंते ! पुच्छा, गो० ! जह० अंतो० उक्को० सत्तरि सागरोवमकोडाकोडीतो, एवं बादरआउक्काइएवि जाव बादरतेउकाइएवि बादरवाउक्काइएवि, बादरवणप्फइकाइते बादर० पुच्छा, गो० ! Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy