SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मल य० वृत्तौ . ॥१८०॥ स्पतीनामपि निर्लेपनमागमे प्रतिषिद्धं किं पुनः सकलवनस्पतीनां तथा भव्यानामपि य (त) च्च यद्यसांव्यवहारि कराशिनिपतिता अत्यन्तवनस्पतयो न स्युः ततः कथमुपपद्येत ?, तस्मादवसीयते अस्त्यसांव्यवहारिकराशिरपि यद्गतानां वनस्पतीनामनादिता, किं चेयमपि गाथा गुरूपदेशादागता समये प्रसिद्धा - " अत्थि अणंता जीवा जेहिं न पत्तो तसाइपरिणामो । तेवि अनंताणंता निगोयवासं अणुवसंति ॥ १ ॥” [ सन्त्यनन्ता जीवा यैर्न प्राप्तस्वसादिपरिणामः । तेऽप्यनन्तानन्ता निगोदवासमनुवसन्ति ॥ १ ॥ ] तत इतोऽप्यसांव्यवहारिकराशिः सिद्धः, उक्तं च - "पचुप्पन्नवणस्सईण निल्लेवणं न भवाणं । जुत्तं होइ न तं जइ अचंतवणस्सई नत्थि ॥ २ ॥ एवमणादिवणस्सईणमत्थित्तमत्थओ सिद्धं । भण्णइ [य] इमावि गाहा गुरुवएसागया समये ॥ २ ॥ अत्थि अनंता जीवा ०" [ प्रत्युत्पन्न वनस्पतीनां तथा भव्यानां निर्लेपनं न । युक्तं भवति न तद् यद्यत्यन्तवनस्पतिर्नास्ति ॥ १ ॥ एवमनादिवनस्पतीनामस्तित्वमर्थतः सिद्धं । भण्यते चैषाऽपि गाथा गुरूपदेशागता समये ॥ २ ॥ ] इत्यादि, तत्रेदं सूत्र सांव्यवहारिकानधिकृत्यावसेयं, न चासांव्यवहारिकान्, अविषयत्वात् सूत्रस्य, न चैतत् खमनीषिकाविजृम्भितं, यत आहुः जिनभद्रगणिक्षमाश्रमणपूज्यपादाः - “ तह कार्यट्ठिइकालादओ विसेसे पहुच किर जीवे । नाणाइवणस्सइणो जे संववहारबाहिरया ॥ १ ॥" [ तथा कार्यस्थितिकालादयो विशेषान् प्रतीत्य किल जीवान् । नानादिवनस्पतीन ये संव्यवहारवाद्याः ॥ १ ॥ ] अत्रादिशब्दात् सर्वैरपि जीवैः श्रुतमनन्तशः स्पृष्टमित्यादि यदस्यामेव प्रज्ञाप Jain Education International For Personal & Private Use Only १८ काय स्थितिपदं ॥३८०॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy