________________
तीसे 5 आउयबंघद्धाए चरिमकालसमयसि सबजहणिय ठिई अपज्जत्तापज्जत्तियं निवत्तेति, एस गं गोयमा! आउयकम्मस्स जहण्णठितीबंधते, तबइरित्ते अजहण्णे (सूत्रं २९७) 'नाणावरणिजस्स गं मैते ! कम्मस्स जहण्णठिइबंधए के ?' इत्यादि सुममं , नवरमन्यत्तरसूक्ष्मसंपराय इति । यदुक्तमस्य व्याख्यानं क्षपक उपशमको वा सूक्ष्मसम्परायः, इह ज्ञानावरणस्य बन्धः क्षपकस्य उपशमकस्य च जघन्यतोऽन्तर्महर्त्तप्रमाणस्ततोऽन्तमहतत्वाविशेषात् उपशमको वा क्षपको वा इत्युक्तम्, अन्यथाऽत्रापि क्षपकापेक्षया | उपशमकस्य बन्धो द्विगुणो वेदितव्यो, यत आह कर्मप्रकृतिसङ्ग्रहणिकारः-खवगुवसाममपडिवयमाणो दुगुणो तहिं तहिं बंधो' [क्षपकोपशमकप्रतिपततां द्विगुणस्तत्र तत्र बन्धः] इति, ततो वेदनीवस्य साम्परायिकबन्धचिन्तायां जघन्यः स्थितिबन्धः क्षपकस्य द्वादश मुहूर्ता उपशमकस्य चतुर्विंशतिः, नामगोत्रयोर्जघन्यतः क्षपकस्याष्टौ मुहूतो उपशमकस्य षोडश, परं उपशमकस्यापि जघन्यतो बन्धः शेषवन्धापेक्षया सर्वजघन्य इति तत्सुत्रेष्वपि 'अन्नयरे महुमसंपराए उवसामए वा खवणे या' इति वक्तव्यं, तथा च वक्ष्यत्ति-'एएणं अभिलावेणं मोहाउवज्जाणं सेसकम्माणं भाणिय'ति उपसंहारसूत्रे 'तवइरित्ते अजहन्ने' इति तद्व्यतिरिक्त:-क्षपकोपशमकसूक्ष्मसम्परायव्यतिरिक्तो जनो
जघन्यस्थितिबन्धकः, आयुर्वन्धकसूत्रे 'जे णं जीवे असंखिप्पद्धापविटे' इत्यादि, इह द्विविधा जीवाः-सोपक्रमायुषो निरुपक्रमायुषश्च, तत्र देवा नैरयिका असङ्ख्येयवर्षायुषस्तिर्यम्मनुष्याः सङ्ख्येयवर्षायुषोऽप्युत्तमपुरुषाश्चक्रवत्यादयश्चर
99%80090902
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International