SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना या: मल य० वृत्ती. ॥४८८॥ कारः । क्रमेण विकलासंज्ञिनाम् । ] तत एतदनुसारेण सूत्रं स्वयं निगमनीयं सुगमत्वात् नवरं 'सागरोवमण्णवीसाए तिष्णि सत्तभागा पलिओनमस्स असंलेज्जइभागेणं ऊणना' इति, अत्रेयं गणितभावना - पञ्चविंशतेः सागरोपमाणां सप्तभिर्भागे हियमाणे यल्लभ्यते तत्रिगुणीकृत्य पल्योषमा सङ्घपेयभागहीनं क्रियते इति, एवं सर्वत्रापि यथायोगं | गणित भावना कर्त्तव्या । संज्ञिषश्चेन्द्रियबन्धकसूत्रे ज्ञानावरणीयादिकर्मणां जघन्यतः स्थितिबन्धोऽन्तर्मुहूर्त्तादिपरिमाणः क्षपकस्य स्वस्ववन्धचरमसमये प्रतिपत्तव्यः, निद्रापञ्चका सातवे दनीयमिध्यात्मकषायद्वादशकादीनां तुः क्षपणादव:क् बन्ध इति तेषां जघन्यतोऽप्यन्तः सागरोपमकोटीकोटीप्रमाणः उत्कृष्टो मिथ्यादृधेः सर्वसङ्क्लिष्टस्य, नक्रं तिर्थमनुष्यदेवायुषां खखबन्धकेष्वतिषिद्धस्येति । इह संज्ञिपञ्चेन्द्रियसूत्रे ज्ञानावरणीयादिकर्म्मणां जयम्यस्थितिषन्धोऽन्तर्मुहूर्त्तादिपरिमाण उक्तः, स कस्मिन् स्वामिनि लभ्यते इति जिज्ञासु पृच्छति Jain Education International जाणावर जस्स णं मंते ! कम्मस्स जहण्णद्वितीबंधए के० १, गो० ! अण्णयरे सुहुमसंपरायते उवसामए वा खवगे वा एस गो० ! जाणावर णिज्जस्स कम्मस्सः जहणठितीबंधते, तबइरिते अजहण्णे, एवं एएणं अभिलाषेणं मोहाउथवज्जाणं सेसकम्माणं भाणितवं, मोहणिजस्स णं मंते । कम्मरस जहण्णठितीबंधते के० १, गो० ! अनवरे वादरलंपराए उनसामए क aar वा एस णं मो० ! मोहणिज्जस्स कम्मस्स जहणठितीबंधते, तवतिरिते अजहण्णे, आउयस्सः णं भंते! कम्माः जतिबंध के ० १, गो० ! जे णं जीवे असंखेप्यद्धापविट्टे सधनिरुद्धे से आडते, सेसे सक्षमहंतीए आठयबंथद्वार For Personal & Private Use Only २३ कर्मप्रकृतिपदं ॥४८८॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy