________________
पलितोवमस्सासंखेजतिभागेणं ऊणयं उ० तं चेव पडिपुण्णं बंधति, तिरिक्खजोणियाउयस्स जह. अंतो० उक्को०. पुवकोडिं सोलसेहिं राइदियतिभागेण य अहियं बंधंति, एवं मणुस्साउयस्सवि, सेसं जहा बेइंदियाणं जाव अंतराइयस्स । चरिदिया णं भंते ! जीवा णाणावरणिजस्स किं बंधंति ?, गो० ! जह० सागरोवमसयस्स तिण्णि सत्तभागे पलितोवमस्स असंखेजतिभागेणं ऊणए उक्को० ते चेव पडिपुण्णे बंधंति, एवं जस्स जति भागा तस्स सागरोवमसतेण सह भाणितत्वा, तिरिक्खजोणियाउयस्स कम्मस्स जह० अंतो० उ० पुवकोडिं दोहिं मासेहिं अहियं, एवं मणुस्साउयस्सवि, सेसं जहा बेइंदियाणं, णवरं मिच्छत्तवेदणिजस्स जह० सागरोवमसतं पलितोवमस्स असंखेजतिभागेणं ऊणयं उ० तं चैव पडिपुण्णं बंधति, सेसं जहा बेइंदियाणं जाव अंतराइयस्स । असण्णी णं भंते ! जीवा पंचिंदिया णाणावरणिज्जस्स कम्मस्स किं बंधंति ?, गो! जह. सागरोवमसहस्सस्स तिण्णि सत्तभागे पलितोवमस्सासंखेजतिभागेणं ऊणए उक्को० ते चेव पडिपुण्णे, एवं सो चेव गमो जहा बेइंदियाणं, णवरं सागरोवमसहस्सेण समं भाणितवं जस्स जति भागत्ति, मिच्छत्तवेदणिजस्स जह० सागरोवमसहस्सं पलितोवमासंखेजतिभागेणं ऊणयं उ० तं चेव पडिपुण्णं, नेरइयाउयस्स जह० दस वाससहस्साई अंतोमुहुत्तममहियाई उक्कोसेणं पलितोवमस्स असंखेजतिभागं पुत्वकोडितिभागब्भहियं बंधंति, एवं तिरिक्खजोणियाउयस्सवि, णवरं जह० अंतो०, मणुयाउयस्सवि देवाउयस्स जहा नेरइयाउयस्स, असण्णी णं भंते ! जीवा पंचिंदियनिरयगतिनामाए कम्मस्स किं बंधति ?, गो० ! जह० सागरोवमसहस्सस्स दो सत्तभागे पलितोवमस्स असंखेज्जतिभागेणं ऊणया उक्को० ते चेव पडिपुण्णे, एवं तिरियगतितेवि, मणुयगतिनामाएवि एवं चेव, णवरं जह• सागरो
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org