________________
प्रज्ञापना
या: मल
य० वृत्तौ.
॥४८७॥
Jain Education International
वमसहस्सस्स दिवङ्कं सत्तभागं पलितोवमस्सासंखेज्जइभागेण ऊणं उक्को० तं चैव पडिपुण्णं बंधंति, एवं देवगतिनामाए, नवरं ते सागरोवमसहस्सस्स एवं सत्तभागं पलिओ मस्सासंखे ० ऊणं उ० तं चेत्र पडिपुण्णं, वेउब्वियसरीरनामाए पुच्छा, गो० ! ज० सागरोवमसहस्सस्स दो सत्तभागे पलितोवमस्सा संखेज्जतिभागेण ऊणे उक्को० दो पडिपुण्णे बंधंति, सम्मत्तसम्मा - मिच्छत्तआहारगसरीरनामाते तित्थगरनामाए ण किंचि बंधंति, अवसिद्धं जहा बेइंदियाणं, णवरं जस्स जत्तिया भागा तस्स सा सागरोवमसहस्सेण सह भाणितवा, सबेसिं आणुपुवीए जाव अंतराइयस्स | सण्णी णं भंते! जीवा पंचिंदिया णाणावरणिजस्स कम्मस्स किं बंधंति ?, गो० ! ज० अंतोमु० उ० तीसं सा० कोडाकोडीओ तिष्णि वाससहस्साई अबाहा, सणी भंते! पंचिंदिया विद्दापंचगस्स किं बंधंति ?, गो० ! जह० अंतो० सागरोवमकोडाकोडीओ उ० तीसं सागरोवमकोडाकोडीओ तिण्णि य वाससहस्साई अवाहा, दंसणच उकस्स जहा णाणावरणिज्जस्स, सायावेदणिज्जस्स जहा ओहिया ठिती भणिता तहेव भाणितवा, ईरियावहियबंधयं पडुच्च संपराइयबंधयं च, असायावेयणिजस्स जहा णिद्दापंचगस्स, सम्मत्तवेदणिजस्स सम्मामिच्छत्तवेदणिजस्स जा ओहिया ठिती भणिता तं बंधंति, मिच्छावेदणिजस्स ज० अंतोसागरोवमकोडाकोडीओ उक्को० सत्तारं सागरोवमकोडाकोडीओ, सत्तरिय वाससहस्साई अबाहा, कसायबारसगस्स जह० एवं चैव उक्को० चत्तालीसं सागरोवमकोडाकोडीओ, चत्तालीस य वाससयातिं अबाहा, कोहमाणमाया लोभसंजलणाए य दो मासा मासो अद्धमास अंतोमुहुत्तो, एवं जहन्नगं, उक्कोसगं पुण जहा कसायवारसगस्स, चउण्हवि आउयाणं जा ओहिया ठिती भणिता तं बंधंति, आहारमसरीरस्स तित्थगरनामाए य जहण्णेणं अंतोसागरोवमकोडाकोडीतो उ० अंतोसागरोचमकोडा
For Personal & Private Use Only
२३ कर्मत्रन्धपदे द्वी. न्द्रियादीनां कर्मस्थितिःसू.
२९५
॥४८७॥
www.jainelibrary.org