SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया मलय० वृत्ती. ॥४८६॥ न्त्यते इत्येकेन्द्रिया द्वाविंशतिर्वर्षसहस्रप्रमाणायुषः खायुपश्च त्रिभागावशेषे परभवायुर्वन्तः परिगृयन्ते इति सप्तवर्षसहस्राणि वर्षसहस्रत्रिभागोत्तराण्यधिकानि लभ्यन्ते, ततो भवति तिर्यगायुर्मनुष्यायुश्चिन्तायां सूत्रोक्तं परिमाणमिति । उक्तमेकेन्द्रियबन्धकानधिकृत्य जघन्यत उत्कर्षतश्च स्थितिपरिमाणं, सम्प्रति द्वीन्द्रियानधिकृत्य तमभिधित्सुराह Jain Education International इंदिया णं भंते ! जीवा णाणावरणिजस्स कम्मस्स किं बंधंति ?, गो० ! जह० सागरोवमपणवीसाते तिणि सत्तभागा पलितोवमस्स असं ०ऊणया उ० ते चेत्र पडिपुण्णे बंधंति, एवं निद्दापंचगस्सवि, एवं जहा एगिंदियाणं भणितं तहा बेइंदियाणवि भाणित, नवरं सागरोवमपणवीसाए सह भाणितवा पलितोवमस्स असंखेज्जतिभागेणं ऊणा सेसा (उ०) तं चैव पडिपुण्णं बंधंति, जत्थ एगिंदिया न बंधंति तत्थ एतेवि न बंधंति, बेइंदिया णं भंते ! जीवा मिच्छत्तवेयणिज्जस्स किं बंधंति ?, गो० !, जह० सागरोवमपणुवीसं पलिओवमस्स असंखेजइभागेण ऊणयं उक्कोसेणं तं चेव पडिपुण्णं बंधंति, तिरिक्खजोणियाउयस्स जह० अंतो० उको० पुछ्कोडिं चउहिं वासेहिं अहियं बंधंति, एवं मणुयाउयस्सवि, सेसं जहा एगिंदियाणं जाव अंतराइयस्स । तेइंदिया णं भंते ! जीवा णाणावरणिअस्स किं बंधंति ?, गो० ! जह० सागरोवमपण्णासाए तिण्णि सत्तभागा पलितोवमस्स असंखेजइभागेणं ऊणया उ० ते चैव पडिपुण्णे बंधंति, एवं जस्स जतिभागा ते तस्स सागरोवमपणास सहभाणितवा, तेइंदिया णं भंते ! मिच्छत्तवेदणिजस्स कम्मस्स किं बंधंति ?, गो० ! ज० सागरोवमपण्णासं For Personal & Private Use Only २३ कर्मचन्धपदे हीन्द्रियादीनां कर्मस्थितिःसू. २९५ ॥४८६ ॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy