________________
पमासङ्ख्येयभागोना उत्कर्षतस्त एव परिपूर्णाः, पुरुषवेदहास्यरतिप्रशस्तविहायोगतिस्थिरादिषटूप्रथमसंस्थानप्रथमसंहन-11 नशुक्लवर्णसुरभिगन्धमधुररसोचैर्गोत्राणां जघन्यत एकः सागरोपमस्य सप्तभागः पल्योपमासङ्ख्येयभागहीनः उत्कर्षतः स एव परिपूर्णः, द्वितीयसंस्थानसंहननयोः जघन्यतः षट् पञ्चत्रिंशद्भागाः पल्योपमासङ्ख्येयभागहीना उत्कर्षतस्त एव । परिपूर्णाः, तृतीयसंस्थानसंहननयोजघन्यतः सप्त सागरोपमस्य पञ्चत्रिंशद्भागाः पल्योपमासङ्ख्येयभागहीना उत्कर्षतस्त || एव परिपूर्णाः, लोहितवर्णकषायरसयोर्जघन्यतः षट् सागरोपमस्साष्टाविंशतिभागाः पल्योपमासङ्ख्येयभागहीना उत्कपतस्त एव परिपूर्णाः, हारिद्रवर्णाम्लरसयोर्जघन्यतः पञ्च सागरोपमस्याष्टाविंशतिभागाः पल्योपमासङ्ख्येयभागहीनाः ।। उत्कर्षतस्त एव परिपूर्णाः, नीलवर्णकटुरसयोः सप्त सागरोपमस्याष्टाविंशतिभागाः पल्योपमासङ्येयभागोनाः उत्कपंतस्त एव परिपूर्णाः, नपुंसकवेदभयजुगुप्साशोकारतितियगौदारिकद्विकचरमसंस्थानचरमसंहननकृष्णवर्णतिक्तरसागुरुलघुपराघातोच्छासोपघातत्रसवादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःखरानादेयायशःकीर्तिस्थावरातपोद्योताशमविहायोगतिनिर्माणकेन्द्रियजातिपञ्चेन्द्रियजातितैजसकामणानां जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमास
यभागहीनौ उत्कर्षतस्तावेव परिपूर्णाविति, नरकद्विकदेवद्विकवैक्रियचतुष्टयाहारकचतुष्टयतीर्थङ्करनाम्नां त्वेकेन्द्रियाणां न बन्धः, आयुश्चिन्तायामपि एकेन्द्रिया देवायुनेरयिकायुवो न बघ्नन्ति, तथा भवखाभाव्यात.किन्त तिर्यगायर्मनुष्यायो, तदपि बधन्तो जघन्यतोऽन्तमुहूत्ते बन्नन्ति, उत्कर्षतः पूर्वकोटिप्रमाणं साधिक केवलमत्कष्ट चि-1
90992989929202010000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org