________________
२९५
प्रज्ञापना
असं० ऊणं उ० तं चेव पडिपुण्णं बंधंति, अंतराइयस्स णं भंते ! पुच्छा, गो ! जहा णाणावरणिज्जं उ० ते चेव २३कर्मबयाः मल- पडिपुण्णे बंधति । (सूत्रं २९५)
न्धपदे ए य. वृत्ती. RI 'एगिन्दिया णं भंते ! जीवा णं नाणावरणिजस्स कम्मस्स किं बंधति?' इत्यादि, अत्रेयं परिभाषा-यस्य यस्य केन्द्रियाकर्मणो या या उत्कृष्टा स्थितिः प्रागभिहिता तस्याः २ मिथ्यात्वस्थित्या सप्ततिसागरोकोटीकोटीप्रमाणया भागे हृते
|णां कर्म॥४८५॥
यल्लभ्यते तत्पल्योपमासङ्ख्येयभागहीनं जघन्या स्थितिः, सैव पल्योपमासङ्ख्येयभागसहिता उत्कृष्टेति, एतत्परिभाव्य स्थितिः सू. सकलमप्येकेन्द्रियगतं सूत्रं खयं परिमावनीयं, तथापि विनेयजनानुग्रहाय किञ्चिल्लिख्यते-ज्ञानावरणपञ्चकदर्शनावरणनवकासातवेदनीयान्तरायपञ्चकानां जघन्यत एकेन्द्रियाणां स्थितिबन्धस्त्रयः सागरोपमस्य सप्तभागाः पल्योपमास-| ध्येयभागहीनाः, उत्कृष्टतस्त एव परिपूर्णास्त्रयः सागरोपमस्य सप्तभागाः, सातवेदनीयस्त्रीवेदमनुष्यगतिमनुष्यानुपूर्षीणां जघन्यतः सार्द्धः सागरोपमस्य सप्तभागः पल्योपमासङ्ख्येयभागहीनः, उत्कर्षतस्तु स एव सार्द्धः सप्तमागः परिपूर्णः, मिथ्यात्वस्य जघन्यत एकं सागरोपमं पल्योपमासङ्ख्येयभागहीनमुत्कर्षतः तदेव परिपूर्ण, सम्यक्त्ववेदनीयस्य सम्यग्मिथ्यात्ववेदनीयस्य च न किश्चिदपि बनन्ति, न किञ्चिदपि वेद्यमानतयाऽऽत्मप्रदेशः सम्बन्धयन्तीति। ॥४८५॥ भाकः, एकेन्द्रियाणां सम्यक्त्ववेदनीयस्य सम्यग्मिथ्यात्ववेदनस्य चासम्भवात्, यस्तु साक्षाद्वन्धः स सम्यक्त्वसम्यग्मिथ्यात्वयोन घटत एवेति प्रागेवाभिहितं, कषायषोडशकस्स जघन्यतश्चत्वारः सागरोपमस्य सप्तभागाः फल्यो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org