________________
ते चेव पडिपुण्णे बंधति, एवं जाव कोहसंजलणाएवि जाव लोभसंजलणाएवि, इत्थिवेदस्स जहा सातावेदणिजस्स, एगिदिया पुरिसवेदस्स कम्मस्स जह० सागरोवमस्स एगं सत्तभागं पलितोवमस्स असंखेजतिभागेणं ऊणयं उक्को तं चैव पडिपुण्णं बंधंति, एगिंदिया नपुंसगवेदस्स कम्मस्स जह० सागरोवमस्स दो सत्तभागे पलितोवमस्स असंखेजतिभागेणं ऊणए उक्को० ते चेव पडिपुण्णं बंधंति, हासरतीते जहा पुरिसवेदस्स, अरतिभयसोगद्गुंछाए [उक्को० ते चेव पडिपुण्णे बंधति, हासरतीते जहा पुरिसवेदस्स अरतिभयसोगदुगुंछाए] जहा नपुंसगवेयस्स, नेरइयाऊ देवाऊ य निरयगतिनाम देवगतिनाम वेउब्वियसरीरनाम आहारगसरीरनाम नेरइयाणुपुबिनाम देवाणुपुविनाम तित्थगरणाम एताणि पदाणि ण बंधति, तिरिक्खजोणियाउयस्स जह• अंतो० उक्कोसेणं पुत्वकोडी सत्तहिं वाससहस्सेहिं वाससहस्सतिभागेण य अहियं बंधति, एवं मणुस्साउयस्सवि, तिरियगतिनामाए जहा नपुंसगवेदस्स, मणुयगतिनामाए जहा सातावेदणिज्जस्स, एगिदियनामाए पंचिंदियजातिनामाए य जहा नपुंसगवेदस्स, बेइंदियतेइंदियजातिनामाए पुच्छा, जह• सागरोवमस्स नव पणतीसतिभागे पलितोवमस्स असखेजतिभागेणं ऊणए उक्को० ते चेव पडिपुण्णे बंधंति, चउरिंदियनामाएवि जह० सागरोवमस्स णव • पणतीसतिभागे पलितोवमस्स असंखेजतिभागेणं ऊणए उ० ते चेव पडिपुण्णे बंधन्ति, एवं जत्थत्थि जहण्णगं दो सत्त
भागा तिनि वा चत्तारि वा सत्तभागा अट्ठावीसतिभागा भवंति, तत्थ णं जहण्णेणं ते चेव पलितोवमस्स असंखेजतिभागेणं ऊणगा भाणितवा, उ० ते चेव पडिपुण्णे बंधति, तत्थ णं जहण्णेणं एगो वा दिवड्डो वा सत्तभागो तत्थ जह• तं चेव भाणितत्वं उ० तं चेव पडिपुण्णं बंधति, जसोकित्तिउच्चागोताणं ज. सागरोवमस्स एगं सत्तभागं पलितोवमस्स
कोसणं पुवकोडी सत्ताहानामाए जहा सातावदास नव पणतीसतिभाग
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org