________________
प्रज्ञापनाया:मलय.वृत्ती.
॥४८४॥
२९५
२३ कर्मबनिकाइय तित्थं तिरियभवे तं निसेहियं संतं । इयरंमि नत्थि दोसो उच्च एणासज्झे ॥१॥" [यदिह निकाचितं
न्धपदे एतीर्थनाम तिर्यग्भवे तन्निषिद्धं सत्तायाम् । इतरस्मिन् नास्ति दोषः उद्वर्त्तनापवर्त्तनासाध्ये ॥१॥] इति, गोत्रान्तरा
केन्द्रियाहायसूत्राणि सुप्रतीतानि, नवरं 'अंतराइयस्स णं पुच्छा' इति, पञ्चप्रकारस्यापीति वाक्यशेषः, निर्वचनमपि पञ्चप्रकार-
Tणां कर्मस्थापि द्रष्टव्यं । तदेवमुक्तं जघन्यत उत्कर्षतश्च सामान्यतः सर्वासां प्रकृतीनां स्थितिपरिमाणं, साम्प्रतमेकेन्द्रियान-स्थितिःसू. धिकृत्य तासां तदभिधित्सुराह
एगिदिया णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधति ?, गो! जह० सागरोवमस्स तिणि सत्तभागा पलि- . तोवमस्स असंखेजइभागेणं ऊणया उक्कोसेणं ते चेव पडिपुण्णे बंधंति, एवं निद्दापंचगस्सवि, दंसणचउक्कस्सवि, एगिदिया णं भंते ! सातावेदणिज्जस्स कम्मस्स किं बंधंति ?, गो! ज० सागरोवमदिवई सत्तभागं पलिओवमस्स असंखेजतिभागेणं ऊणयं उ० तं चेव पडिपुण्णं बंधंति, असायवेयणिजस्स जहा णाणावरणिजस्स, एगिदियाणं भंते! जीवा सम्मत्तवेयणिज्जस्स कम्मस्स किं बंधति ?, गो० ! णत्थि किंचि बंधंति, एगिदिया णं भंते! जीवा मिच्छत्तवेदणिजस्स कम्मस्स. ४४८४॥ किं बंधंति, गो०! ज. सागरोवमं पलितोवमस्स असंखेजतिभागेणं ऊणं उ० तं चेव पडिपुणं बंधंति, एगिदिया णं भंते ! जीवा सम्मामिच्छ त्तवेयणिज्जस्स किं बंधति ?, गो० ! णत्थि किंचि बन्धंति, एगिदिया णं भंते !, जीवा कसायबारसगस्स किं बंधंति ?, गोयमा ! जह. सागरोवमस्स चत्तारि सत्तभागे पलितोवमस्स असंखेजतिभागेणं ऊणते उ०
Jain Education
For Personal & Private Use Only
www.janelibrary.org