________________
जनामाए जहारइनामाए' इति, वज्रर्षभनाराचसंहनननानो यथा प्राक्रतिनानोमोहनीयस्योक्तं तथा वक्तव्यं, तद्यथा'वइरोसभनारायसंघयणनामाए भंते! कम्मस्स केवइयं कालं ठिती पं०१, गो०! जह• एकसत्तभागंपलिओवमस्स असंखेजइभागेण ऊणं, उक्को० दस सागरोवमकोडाकोडीओ' इति, ऋषभनाराचसूत्रे 'सागरोवमस्स छप्पण्णतीसभागा पलिओवमस्स असंखिजइभागेण ऊणगा' इति, ऋषभनाराचसंहननस्य धुत्कृष्टा स्थितिर्वादश सागरोपमकोटीकोटयः, तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागो हियते, तत्र भागहारासम्भवात् शून्य | शून्येन पातयित्वा छेद्यच्छेदकराश्योरर्द्धनापवर्तनालब्धाःसागरोपमस्य षट् पञ्चत्रिंशद्भागाः३६, तेपल्योपमासङ्ख्येयभागहीनाः क्रियन्ते, एवं नाराचसंहनननाम्रो जघन्यस्थितिचिन्तायां सप्त पञ्चत्रिंशद्भागाः चा पल्योपमासङ्ख्येयभागहीनाः, उत्कृष्टस्थितेश्चतुर्दशसागरोपमकोटीकोटीप्रमाणत्वात् , अर्द्धनाराचसंहनननाम्नः अष्टौ पञ्चत्रिंशदभागाः ६ पल्योपमासङ्ख्येयभागोनाः, उत्कृष्टस्थितेः षोडशसागरोपमकोटीकोटीप्रमाणत्वात् , कीलिकासंहनननाम्नो नव पञ्चत्रिंशद्भागाः || पल्योपमासङ्ख्येयभागहीनाः, उत्कृष्टस्थितेरष्टादशसागरोपमकोटीकोटीप्रमाणत्वात् परिभावनीयाः, सेवार्तसंहननसूत्रं तु सुगमं, यथा संहननषष्टकस्य स्थितिपरिमाणमुक्तं तेनैव क्रमेण संस्थानषट्कस्यापि वक्तव्यं, तथा चाह-एवं जहा संघयणनामा छन्भणिया एवं संप्रणा छब्भाणियवा उक्तश्चायमर्थोऽन्यत्रापि 'संघयणे संठाणे मे दस उवरिमेसु दुगवुड्डी' इति [संहनने संस्थाने प्रथमे दश उपरितनेषु द्विकवृद्धिः ] हारिद्रवर्णनामसूत्रे 'जह
7020282020928920200
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org