SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- याः मलयवृत्ती. ॥४८॥ अपि भावनीये, वैक्रियशरीरनामसूत्रे 'जहण्णेणं सागरोवमस्स दो सत्तभागा पलिओयमस्स असंखेजइभागेणं ऊण- २३कर्मबगा' इति, इह वैक्रियशरीरनाम्न उत्कृष्टा विंशतिः सागरोपमकोटीकोटयः स्थितिस्ततः प्रागुक्तकरणवशेन जघन्यस्थिधपदे कतिचिन्तायां तस्यां द्वौ सागरोपमस्य सप्तभागौ लभ्येते, परं वैक्रियषटमेकेन्द्रिया विकलेन्द्रियाश्च न बन्नन्ति, किन्त्वसं-8 मस्थितिः ज्ञिपञ्चेन्द्रियादयः, असंज्ञिपञ्चेन्द्रियाश्च जघन्यतोऽपि बन्धं कुर्वाणा एकेन्द्रियबन्धापेक्षया सहस्रगुणं कुर्वन्ति, 'पणवी-8 सू. २९४ सा पण्णासा सयं सहस्सं च गुणकारो' [ पञ्चविंशतिःपञ्चाशत् शतं सहस्रं च गुणकारः] इति वचनात्, ततो यौ द्वौ सागरोपमस्य सप्तभागी प्रागुक्तकरणवशालब्धौ तौ सहस्रेण गुण्येते ततः सूत्रोक्तं परिमाणं भवति, सागरोपमस्य द्वौ सहस्रौ सप्तभागानां सागरोपमसहस्रस्य द्वौ सप्तभागाविति ोकोऽर्थः, आहारशरीरनाम्नोः जघन्यतोऽप्यन्तःसागरोपमकोटीकोटी उत्कर्षतोऽप्यन्तःसागरोपमकोटीकोटी, नवरं जघन्यादुत्कृष्ट सङ्ख्येयगुणं द्रष्टव्यं, अन्ये त्वाहारकचतुष्कस्य जघन्यतोऽप्यन्तर्मुहूर्तमिच्छन्ति, (तथा च) तदन्थः-"पुंवेयअट्टवासा, अट्टमुहुत्ता जसुच्चगोयाणं । साए बारस आहारविग्यावरणाण किंचूणं ॥१॥" [पुंवेदेऽष्टौ वर्षाण्यष्टमुहूर्त्ता यशउच्चगोत्रयोः । साते द्वादश वर्षाणि आहारकविघ्नावरणानां किञ्चिदूनं ॥१॥] अत्र 'किंचूणमिति अन्तर्मुहर्तमित्यर्थः. तदत्र तत्त्वं केवलिनो विदन्ति, यथा शरी- ४८ रपञ्चकस्य जघन्यत उत्कर्षतश्च स्थितिपरिमाणमुक्तं तेनैव क्रमेण शरीरबन्धनपञ्चकस्य शरीरसंघातपञ्चकस्य च वक्तव्यं, तथा चाह-'सरीरवन्धननामाएवि पंचण्हवि एवं चेव, सरीरसंघायणनामाए पंचण्हवि' इति 'वइरोसपनारायसंचय Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy