SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पीलिकादीनां छेदवृत्तसंहननोदयोऽभ्युपगतः सोऽस्थ्यभावे कथं संगच्छते ? इत्यत्रोच्यते - योऽयमस्थिविन्यासप्रयत्नोऽभिहितोऽसौ बलप्रक-ख्यापकोऽत एव सूत्रे शक्तिविशेषः संहननमुक्तं, अन्यथोभयमर्कटग्रहपट्टकीलिकाप्रयत्ने सति गात्रसंकोचविकाशाभावो भाव्येत । अतः | पिपीलिकादीनां क्षुद्रसत्त्वानां यद्यप्यस्थीनि न संभाव्यन्ते तथापि कायबलमधिकृत्य संहननमुच्यते, तथााह – लोकेऽस्थिसद्भावेऽप्यल्पबलः पुरुषोऽसंहनन एव व्यपदिश्यते । ततः शक्तिमपेक्ष्य तेषां संहननं वेदितव्यं । अथवा शङ्खादीनां द्वीन्द्रियाणामपि दृश्यन्ते एवास्थीनि, पि|पीलिकादीनां तु सूक्ष्मत्वात्केवलगम्यानीति न कश्चिद्विरोध इति पञ्चसङ्ग्रहाभिप्रायः । इतीदं षडिधं संहननमस्थिसंनिचयात्मकं यदुदयाद्भवति शरीरे तदपि तत्संज्ञितं षड़िधं संहनननामकर्मेति गाथार्थः ॥ प्रसारकसभा मुद्रिते प्रस्तावनाकर्तृभिर्विवेचितं च तत्र "संहननव्याख्याधिकारे यदुक्तं – “सुत्ते सत्तिविसेसो” तत्र समयविद्भिः समालोचनीयं समयेष्वस्थिरचनात्मकस्यैव स्वीकृतत्वात्, यदुक्तं विवाहप्रज्ञप्तिवृत्तौ सूक्ष्मसूक्ष्मतरपदार्थसार्थवर्णनोद्वेधानादि कालसंबद्धमिध्यात्वाविरतकषायाद्यन्तरारातिवर्गस्वान्तव्यापारार्जितमूलककर्माष्टकम हामलापनयनक्षमनानाविधयमनियमत्रातोर्मियुक्तचारित्रभुवनापूर्णगाढतरदुःखद समर्थकषायतापभीत्यागतचिरंतनमुनिपुङ्गवजीवनचरनिर्भय क्रीडोपशोभिते सिद्धान्तरत्नाकरे दुष्षमारकराक्षसेन कवलीयमानमेधायुर्बलानामैदंयुगीनजनानां प्रवेशाय सरलनवायादिवृत्त्या बद्धतटैः विबुधेनार्चनीयक्रमकजैः श्रीमदभयदेवसूरिपादैः—“इह संहननं अस्थिरचनाविशेषः " । तथा चरणसंस्पर्शिरजोभिः पवित्रितभूमण्डलैः श्रीमद्देवभद्रसूरिपादैः त्रैलोक्यदीपिकावृत्तावपि तथैवाभिधानात् । तत्पाठश्चायम् - "संहन्यन्ते संहतिविशेषं प्राप्यन्ते शरीरास्थ्यवयवाः यैस्तानि संहननानि दृढदृढतरादयः शरीरबंधाः” । ननु तर्हि एकेन्द्रियाणां सेवार्त्तसंहननं जीवाभिगमोपा विबुधानां च वज्रर्षभनाराचं प्रज्ञापनादौ प्रोक्तमस्ति तत्र भवतां का गतिरिति चेत्, न, एकाक्षाणां सुधाशिनां च शक्तिमपेक्ष्यौपचारिकमुक्तं, तथाहि - एकाक्षाणामत्यन्ताल्पीयसी शक्तिरेतदशक्तिविषय Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy