SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 99999- 2 प्रज्ञापना- ख्यानाः, सर्वनिषेधवचनोऽयं नञ्, उक्तं च-'स्वल्पमपि नोत्सहेद्येषां, प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽ-18 २३कर्मप्रया: मल- 1& तो, द्वितीयेषु निवेशिता ॥१॥” तथा प्रत्याख्यानं सर्वविरतिरूपमावियते यैस्ते प्रत्याख्यानावरणाः, आह च- कृतिपदे य० वृत्ती. | "सर्वसावधविरतिः, प्रत्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥१॥" तथा परीषहोपसर्गनिपाते २ उद्देशः ॥४६॥ सति चारित्रिणमपि सम्-ईषत् ज्वलयन्तीति सज्वलनाः, उक्तं च-"संज्वलयन्ति यतिं यत्संविज्ञं सर्वपापविरत-18 सू. २९३ मपि । तस्मात् सज्वलना इत्यप्रशमकरा निरुध्यन्ते ॥१॥" अन्यत्राप्युक्तम्-"शब्दादीन् विषयान् प्राप्य, सज्वलयन्ति यतो मुहुः । ततः सज्वलनाह्वानं, चतुर्थानामिहोच्यते ॥१॥" खरूपं च पश्चानुपूर्व्याऽमीषामिदं-'जलरेणुपुढविपच्चयराईसरिसो चउविहो कोहो । तिणिसलयाकट्टडियसेलत्थंभोवमो माणो ॥१॥ मायावलेहीगोमुत्तिमिंढसिंगघणवंसमूलसमा । लोहो हलिदखंजणकद्दमकिमिरागसारित्थो ॥२॥ पक्खचउम्मासवच्छरजावजीवाणुगामिणो कमसो। देवनरतिरियनारयगइसाहणहेयवो भणिया ॥ ३॥" [जलरेणुपृथ्वीपर्वतराजीसदृशश्चतुर्विधः क्रोधः । तिनिशलताकाष्ठास्थिशैलस्तम्भोपमो मानः॥१॥ मायावलेखिकामेण्ढशृङ्गघनवंशमूलसमा । लोभो हरि-1 द्राखजनकर्दमकृमिरागसदृशः ॥२॥ पक्षचतुर्मासवत्सरयावजीवानुगामिनः क्रमशः । देवनरतिर्यग्नरकगतिसा- ॥४६८ धनहेतवो भणिताः॥३॥] 'इत्थीवेए' इति वेद्यते इति वेदः स्त्रिया वेदः स्त्रीवेदः, स्त्रियाः पुमांसं प्रत्यभिलाष AS इत्यर्थः, तद्विपाकवेद्यं कर्मापि स्त्रीवेदः, पुरुषस्य वेदः पुरुषवेदः, पुरुषस्य स्त्रियं प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं क SSO900Seases Ow Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy