________________
प्रज्ञापनायाः मल- य० वृत्ती.
व: सू.
॥४६॥
easeeeeeeeeeeeeeeeee
द्यायुर्वेदयते 'एस ण'मित्याधुपसंहारवाक्यं । नामकर्म द्विधा-शुभनामकर्म अशुभनामकर्म च, तत्र शुभनामकर्माधि-8/२३कर्मप्रकृत्य सूत्रमाह-'सुभनामकम्मस्स णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत् , निर्वचनं चतुर्दशविधोऽनुभावः प्रज्ञप्तः, तदेव 8 कृतिपदे |च चतुर्दशविधत्वं दर्शयति-'इटा सद्दा' इत्यादि, एते शब्दादय आत्मीया एंव परिगृह्यन्ते, नामकर्मविपाकस्य चिन्त्य- कर्मानुभामानत्वात् , तत्र वादित्राद्युत्पादिता इत्येके, तदयुक्तं, तेषामन्यकर्मोदयनिष्पाद्यत्वात् , इष्टा गतिमत्तवारणाद्यनुकारिणी शिबिकाद्यारोहणतश्चेत्येके, इष्टा स्थितिः सहजा सिंहासनादौचान्ये, इष्टं लावण्यं-छायाविशेषलक्षणं कुङ्कुमाद्य- २९२ |नुलेपनजमित्यपरे इष्टा यशःकीर्तिः यशसा युक्ता कीर्तिः २, यशःकीयॊश्चायं विशेषः-'दानपुण्यकृता कीर्त्तिः, पराक्रमकृतं यशः' 'इडे उहाणकम्मबलवीरियपुरिसक्कारपरक्कमें' इति उत्थानं-देहचेष्टाविशेषः कर्म-आरेचनभ्रमणादि बलं-शारीरसामर्थ्य विशेषः वीर्य-जीवप्रभवः स एव पुरुषकारः-अभिमानविशेषः स एव निष्पादितखविषयः पराक्रमः इष्टखरता-वल्लभखरता, तत्र इष्टाः शब्दा इति सामान्योक्तावियं विशेषोक्तिस्तदन्यबहुतमत्वापेक्षाऽवगन्तव्या, 'कांतखरते'ति कान्तः-कमनीयः सामान्यतोऽभिलषणीय इत्यर्थः, कान्तः खरो यस्य स तथा तद्भावः कान्तखरता,
॥४६३॥ 'प्रियखरते'ति प्रियो-भूयोऽभिलषणीयः प्रियः खरो यस्य स तथा तद्भावः प्रियखरता, 'मणुण्णस्सरता' इति उपरतभावोऽपि खालम्बनप्रीतिजनको मनोज्ञः स खरो यस्य स मनोज्ञखरस्तावो मनोज्ञखरता, 'जं वेएई' इत्यादि, यं |वेदयते पुद्गलं वीणावर्णकगन्धताम्बूलपट्टशिविकासिंहासनकुङ्कुमदानराजयोगगुलिकादिलक्षणं, तथा च वीणादिसं-।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org