________________
विशेषादपि कदाचित्कर्मपुदलविशेषो, यथा प्रायोषघ्यायाहारपरिणामात् ज्ञानावरणीयकर्मपुद्गलानां प्रतिविशिष्टः क्षयोपशमा, उक्तंच-"उदयखबखओवसमोवसमावि यजंच कंमुणो मणिया। वर्ष खेसं कालं भावं च भवंच संपप्प ॥१॥" विस्रसया वा यं पुदलानां परिणामं अभ्रविकारादिकं यदर्शनादेव विवेक उपजायते. "आयः शरजलधरप्रतिम नराणां, सम्पत्तयः कुसुमितद्रुमसारतुल्याः। खोपभोगसशा विषयोपमोगाः, सङ्कल्पमात्ररमणीयमिदं हि सर्वम ॥१" इलादि, अन्यं वा प्रशमादिपरिणामनिवन्धनं वेदयते तत्सामयात मोहनीवं सम्यक्त्ववेदनीयादिकं वेदयते, सम्यक्त्ववेदनीयादिकर्मफलं प्रशमादि वेदयते इति भावः, एतावता परत उदय उक्तः, सम्प्रति खतस्त्रमाह-'तेसि वा उदएणं ति तेषां च सम्यक्त्ववेदनीवादिकर्मपुदलानामुदयेन प्रशमादि वेदयते, 'एस गं' इत्याधुपसंहारवाक्यं । 'आउस्स में भंते ! इत्यादि, प्रश्नसूत्रं प्राम्बत् , निर्वचनं चतुर्विधोज्नुभावः प्रज्ञासः, तदेव । चतुर्विधत्वं दर्शयति-'नेरइयाउए' इत्यादि सुगम, 'जं वेएइ पुग्गलं वा' इत्यादि, यं वेदयते पुद्गलं शस्त्रादिकमायुरपवर्तनसमर्थ बहून् पुदलान् शस्त्रादिरूपान् यान् वेदयते यं वा पुद्गलपरिणामं विषान्नादिपरिणामरूपं विलसया वा यं पुद्गलपरिणामं शीतादिकमेवायुरपवर्तनक्षम, तेनोपयुज्यमानभवायुषोऽपवर्तनात् , नारकाधायुःकर्म वेदयते, एतावता परत उदयोऽमिहिता, खत उदयस्य सूत्रमिदं-'तेसिं वा उदएणं ति तेषां वा नारकायायुःपुद्गलानामुदयेन नारका१ उदयक्षयक्षयोपशमोपशमा अपि च कर्मणो यद्भणिताः । द्रव्यं क्षेत्रं कालं भावं भवं च संप्राप्य ॥ १ ॥
Seeeeeeee सद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org