________________
प्रज्ञापना
या:मलयवृत्ती.
कृतिपदे
वः सू. २९२
॥४६॥
द्रव्येन्द्रियं तदङ्गोपाङ्गनामकर्मनिर्वयं न ज्ञानावरणविषय इति न श्रोत्रशब्देन गृह्यते, एवं नेत्रावरणे इत्याद्यपि २३कर्मप्रभावनीयं, तच्चैकेन्द्रियाणां रसनघाणचक्षुःश्रोत्रविषयाणां लब्ध्युपयोगानां प्राय आवरणं, प्रायोग्रहणं च बकुलादिव्यवच्छेदार्थ, बकुलादीनां हि यथायोगं पञ्चानामपीन्द्रियाणां लब्ध्युपयोगाः फलतोऽस्पष्टा उपलक्ष्यन्ते, आग
कर्मानुभामेऽपि च प्रोच्यन्ते-“पंचिंदियोवि बउलो नरोव पंचिंदिओवओगाओ । तहवि न भण्णइ पंचिंदिओत्ति दर्षि दियाभावा ॥१॥" तथा "जह सुहुमं भाविंदियनाणं दविंदियावरोहेवि । दवसुयाभावंमिवि भावसुयं पत्थिवाइणं ॥२॥” इति [पञ्चेन्द्रियोऽपि बकुलो नर इव पञ्चेन्द्रियोपयोगात् । तथापि न भण्यते पञ्चेन्द्रिय इति द्रव्येन्द्रियाभावात् ॥१॥ यथा सूक्ष्म भावेन्द्रियज्ञानं द्रव्येन्द्रियावरोधेऽपि । द्रव्यश्रुताभावेऽपि भावश्रुतं पार्थिवादीनां ॥२॥] ततः प्राय इत्युक्तं, द्वीन्द्रियाणां घ्राणचक्षुःश्रोत्रेन्द्रिव विषयाणां लब्ध्युपयोगानां त्रीन्द्रियाणां चक्षुःश्रोत्रविषयाणां चतुरिन्द्रियाणां श्रोत्रेन्द्रियलब्ध्युपयोगावरणं सर्वेषामपि स्पर्शनेन्द्रियलब्ध्युपयोगावरणं कुष्ठादिव्याधिमिरु-15 पहतदेहस्य द्रष्टव्यं, पञ्चेन्द्रियाणामपि जात्यन्धादीनां पश्चाद्वा अन्धबधिरीभूतानां चक्षुरादीन्द्रियलब्ध्वुपयोगावरण भावनीयं, कथमेवमिन्द्रियाणां लब्ध्युपयोगावरणमिति चेत्, उच्यते, खयमुदीर्णस्य परेण वा उदीरितस्य ज्ञानाव-13 ॥४६॥ रणीयकर्मण उदयेन, तथा चाह-जं वेएई' इति, यवेदयते परेण क्षिप्तं काष्ठलेष्टुखगादिलक्षणं पुद्गलं तेनाभिघा-18| तजननसमर्थेन 'पुग्गले वा' इति यावद्वहन पुदलान् काष्ठादिलक्षणान परेण क्षिप्तान वेदयते, तैरभिघातजननस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org