________________
प्रज्ञापना
18॥१॥] उक्तमेवार्थ चतुर्विंशतिदण्डकक्रमेण निरूपयति-'कहण्णं भंते ! नेरइए' इत्यादि सुगम, तदेवमुक्त२३कर्मप्रयाः मल- एकत्वेन दण्डकः, सम्प्रति बहुत्वेनाह-'कहण्णं भंते ! नेरइया' इत्यादि पाठसिद्धं । उक्तं द्वितीयद्वारमपि. अधना कृतिपदे य. वृत्ती. कतिभिः स्थानबंधातीति तृतीयद्वारमभिधित्सुराह
स्थानानि जीवे णं भंते ! णाणावरणिजं कम्मं कतिहिं ठाणेहिं बंधति ?, गो०! दोहिं ठाणेहि, तं०-रागेण य दोसेण य, रागे
सू. १९० ॥४५५॥
दुविहे पं०, तं०-माया य लोभे य, दोसे दुविधे पं०, तं०-कोहे य माणे य, इच्चेतेहिं चउहि ठाणेहिं विरितोवग्गहिएहिं एवं खलु जीवे णाणावरणिजं कम्मं बंधति, एवं नेरतिते जाव वेमाणिते, जीवाणं भंते ! णाणावरणिज कम्म कतिहिं ठाणेहिं बंधति ?, गो० ! दोहि ठाणेहिं एवं चेव, एवं नेरइया जाव वेमाणिया, एवं दसणावरणिजं जाव अंतराइज,
एवं एते एगत्तपोहत्तिया सोलस दंडगा ॥३ (सूत्रं २९०) । 'जीवे णं भंते।' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-द्वाभ्यां स्थानाभ्यां, त एव स्थाने नामग्राहमाह-तद्यथारागेण द्वेषेण च, अथ कोऽसौ रागः को वा द्वेष इति ?, उच्यते, प्रीतिलक्षणो रागोऽप्रीत्यात्मको द्वेषः, एतौ च प्रीत्यप्रीत्यात्मकौ रागद्वेषौ नात्यन्तं क्रोधादिभ्यो व्यतिरिच्यते, किन्तु तेष्वेवान्तर्भवतः, स चान्तर्भावो नयभेदाद्विचित्र इति विनेयजनानुग्रहाय प्रदर्श्यते, तत्र सङ्ग्रहो मन्यते-क्रोधोऽप्रीत्यात्मकः प्रतीत एव, मानोऽपि परगुणासह-19
॥४५५॥ नात्मकत्वादप्रीत्यात्मकः, ततोऽप्रीत्यात्मकत्वादेतौ द्वावपि द्वेषः, लोभोऽभिष्वङ्गात्मकत्वात् प्रीतिरूपः सुप्रसिद्धो,
Jain Education International
For Personal & Private Use Only
www.janelibrary.org