________________
अथ त्रयोविंशतितमं कर्मप्रकृतिपदं ॥ २३ ॥
तदेवमुक्तं द्वाविंशतितमं पदं, सम्प्रति त्रयोविंशतितममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे नारकादिगतिपरिणामेन परिणतानां जीवानां प्राणातिपातादिक्रियाविशेषश्चिन्तितः, सम्प्रति पुनः कर्मबन्धादिपरिणामविशेषश्चिन्त्यते-तत्र चेयमधिकारद्वारगाथाकति पगडी १ कह बंधति २ कइहिवि ठाणेहिं बंधए जीवी ३॥ कति वेदेइ य पयडी ४ अणुभावो कइविहो कस्स ५॥१॥ कति णं भंते ! कम्मपगडीओ पण्णताओ, गो० ! अह कम्मपगडीओ पण्णचाओ, तं०-णाणावरणिज्नं १ दंसणावरणिजं २ वेदणिज ३ मोहणिज्ज ४ आउयं ५ नाम ६ गोयं ७ अंतराइयं ८, नेरइयाणं भंते ! कइ कम्मपगडीओ पं०१, गो० ! एवं चेव, एवं जाव वेमाणियाणं ॥ १ (सूत्रं २८८) कहणं भंते ! जीवे अट्ठ कम्मपगडीतो बंधति , गो.! नाणावरणिज्जस्स कम्मस्स उदएणं दरिसणावरणिज कम्मं णियच्छति, दसणावरणिजस्स कम्मस्स उदएणं दसणमोहणिज्जं कम्मं णियच्छति, दसणमोहणिजस्स कम्मस्स उदएणं मिच्छत् नियच्छति, मिच्छत्तेणं उदिएणं गो० ! एवं खलु जीवो अट्ट कम्मपगडीतो बंधति, कहणं भंते ! नेरइए अट्ट कम्मपगडीओ बंधति?, गो०! एवं चेव, एवं जाव वेमाणिते । कहणं भंते ! जीवा अट्ठ कम्मपगडीतो बंधति, गो० ! एवं चेव जाव वेमाणिया ॥२ (सूत्र २८९)
Jain Education
For Personal & Private Use Only
(Amainelibrary.org