SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ २२क्रिया| पदे विरतानां क्रियाभावः सू.२८७ प्रज्ञापना- | 'अस्थि णं भंते !' इत्य क्रियते कर्मकर्तरिप्रयोगः ततो भवतीति द्रष्टव्यः, प्राणातिपातादिविरमणया: मल गेव भाविता इति न भूयो भाव्यन्ते, विरतिश्च प्राणातिपातादीनां मायामृषापर्ययवृत्ती. |न्तानां जीवपदे मनुष्यपदे वक्तव्या, शेषेषु स्थानेषु नायमर्थः समर्थ इति वक्तव्यं, तेषां भवप्रत्ययतः सर्वविरत्यस॥४५०॥ म्भवात् , मिथ्यादर्शनविरमणविषयचिन्तायां सर्वद्रव्येष्विति उपलक्षणमेतत् सर्वपर्यायेष्वपि, अन्यथा एकस्मिन् द्रव्ये पर्याये वा मिथ्यात्वभावे मिथ्यादर्शनविरमणासम्भवात् , 'सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥१॥" इति वचनात्, मिथ्यादर्शनशल्यविरमणं च एकेन्द्रियविकलेन्द्रियवर्जेपु स्थानेषु, शेषेषु एकेन्द्रियादिषु न भवति, कस्मादिति चेत्, उच्यते, पृथिव्यादिषु 'उभयाभावो पुढवाइएसु' [प्रतिपद्यमानप्रतिपन्नाभावः पृथिव्यादिषु] इति वचनात, द्वीन्द्रियादीनां तु यद्यपि करणापयांप्तावस्थायां केषांचित् सासादनसम्यक्त्वं भवति तथापि तत् मिथ्यात्वाभिमुखानां तत्प्रतिकूलानामतस्तेषामपि मिथ्यादर्शन शल्यविरमणप्रतिषेधः, आह च-'अस्थि णं भंते ! जीवाणं मिच्छादसणसलवेरमणे कजई' इत्यादि, अथवा प्राणा॥ तिपातविरतस्य कर्मबन्धो भवति किं वा नेति चेत् , उच्यते, भवत्यपि न भवत्यपि, तथा च एतदेव प्रश्नसूत्रपूर्व- कमाह-पाणाइवायविरए णं भंते ! जीवे' इत्यादि सुगम, बहुवचने प्रश्नसूत्रं सुगम, निर्वचनसूत्रे सर्वेऽपि तावद्भवेयुः सप्सविधवन्धकाश्च एकविधबन्धकाश्च, इह प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तबादरसम्परायाः सप्तविधवन्धकाः PROPO0000000000002 eleseleceaececeiversesereelcerce ४५०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy