SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मल य० वृत्तौ . ॥४४१ ॥ यासम्भव इति व्युत्सृष्टेषु तु न भवति निवृत्तत्वात्, एत्थ उदाहरणं - वसंतपुरे णयरे अजियसेणस्स रण्णो पडिचारगा दुबे कुलपुत्तगा, तत्थेगो समणसङ्को इयरो मिच्छद्दिट्ठी, अण्णया रयणीए रण्णो निस्सरणं संभमतुरंताण तेसिं घोडगारूढाणं खग्गा पब्भट्ठा, सडेण जणकोलाहलो मग्गिओ न लहइ, इयरेण हसियं- किमण्णं ण होहि ?, | सण अहिगरणंतिकट्टु वोसिरियं, इयरे च खग्गग्गाहिणो बंदिग्गहसाहसिएहिं लद्धा, गहिओ अण्णेहिं रायन - लहो पलायमाणो बाबाइओ, तओ आरक्खिएहिं गहिऊण रायसमीवं नीया, कहिओ वृत्तंतो, कुविओ राया, पुच्छियं चणेण - कस्स तुम्भे ? तेहिं कहियं - अणाहा, कलं चिंय, कप्पडिया, एए तुम्ह खग्गा कहिं लद्धत्ति, पुच्छिएहिं कहियं पडिया इति, तओ सामरिसेण रण्णा भणियं - गवेसह तुरियं मम अणबद्ध वेरिणं ईसरपुत्ताणं महापमत्ताणं केसिं इमे खग्गेत्ति ?, तओ तेहिं निउणं गवेसिऊण विण्णत्तं रण्णो - सामि ! गुणचंदबालचंदाणमिति, ततो रण्णा पिहं पिहं सहावेऊण भणिया-लेह नियखग्गे, एकेण गहियं, पुच्छिओ रण्णा - कहं ते पणटुंति ?, तेण कहियं जहावित्तं, कीस न गविहं १, भणइ-सामि ! तुम्ह पसाएण एद्दहमेत्तमवि गवेसामि ?, सड़ो नेच्छह, रण्णा पुच्छिओ-कीस न गेण्हसि ?, तेण भणियं - सामि ! अम्हाणमेस ठिई चैव नत्थि जमेवं गेण्हिज्जइ अहिगरणत्तणओ, परं संभ्रमेण मग्गंतेणवि न लद्धंति बोसिरियं अतो न कप्पड़ मे गिहिउं, तओ रण्णा पमायकारी अणुसासिओ, इयरो विमुक्को, एस दिहंतो इमो य से अत्थोवणओ-जहा सो पमायगन्भेण अवोसिरियदोसेण Jain Education International For Personal & Private Use Only २२ क्रियापदे सूत्रं २८१ ॥४४१॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy