________________
जे ते असंसारसमावण्णा ते णं सिद्धा, सिद्धा णं अकिरिया, तत्थ णं जे ते संसारसमावण्णगा ते दुविहा पं० तं०सेलेसिपडिवण्णगा य असेलेसिपडिव०, तत्थ णं जे ते सेलेसिप० ते णं अकिरिया, तत्थ णं जे ते असेलेसिपडि० ते णं सकिरिया से तेणद्वेणं गो० ! एवं बु० - जीवा सकिरियावि अकिरियावि । अत्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया कजति १, हंता ! गो० ! अत्थि, कम्हि णं भंते ! जीवाणं पाणातिवाएणं किरिया कजति ?, गो० ! छसु जीवनिकाएसु, अत्थि णं भंते ! नेरइयाणं पाणाइवाएणं किरिया कजति १, गो० ! एवं चेव, एवं जाव निरंतरं वेमाणियाणं, अत्थि णं मंते ! जीवाणं मुसावाएणं किरिया कजति ?, हंता ! अत्थि, कम्हि णं भंते ! जीवाणं मुसावाएणं किरिया कति ?, गो० ! सङ्घदवेसु, एवं निरंतरं नेरइयाणं जाव वेमाणियाणं, अत्थि णं भंते ! जीवाणं अदिन्नादाणेणं किरिया कञ्जति ?, हंता अस्थि, कम्हि णं भंते ! जीवाणं अदिन्नादाणेणं किरिया कजति ?, गो० ! गहणधारणिजेसु दबेसु, एवं नेरइयाणं निरंतरं जाव वेमाणियाणं, अत्थि णं भंते ! जीवाणं मेहुणेणं किरिया कजति १, हंता अत्थि, कम्हि णं भंते ! जीवाणं मेहुणं किरिया कजति १, गो० ! रूवेसु वा रूवसहगतेसु वा दवेसु, एवं नेर० निरं० जाव वेमाणियाणं, अत्थि णं भंते ! जीवाणं परिग्गहेणं किरिया कजति ?, हंता अस्थि, कम्हि णं भंते ! परिग्गहेणं किरि ० १, गो० ! सङ्घदवेसु, एवं नेर० जाव वैमाणियाणं, एवं कोहेणं माणेणं मायाए लोभेणं पेजेणं दोसेणं कलहेणं अब्भक्खाणेणं पेसुन्नेणं परपरिवारणं अरतिरतीते मायामोसेणं मिच्छादंसणसणं, सधेसु जीवा नेरइयभेदेणं भाणितवा, निरंतरं जाव वेमाणियाणंति, एवं अट्ठारस एते दंडगा १८ (सूत्रं २८० )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org