SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया मल य० वृत्तौ . ॥४३६॥ एवासातां - दुःखरूपां वेदनामुत्पादयति, कश्चित्परस्य कश्चित्तदुभयस्य ततः खपरतदुभयभेदात् भवति त्रिधा पारितापनिकी क्रिया, आह एवं सति लोचाकरणतपोऽनुष्ठानाकरणप्रसङ्गः, यथायोगं खपरो भयासात वेदना हेतुत्वात् तदयुक्तं, विपाकहितत्वेन चिकित्साकरणवत् लोचकरणादेरसात वेदनाहेतुत्वायोगात् अशक्यतपोऽनुष्ठानप्रतिषेधाच्च, उक्तं च- "सो हु तवो कायचो जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी जेण य जोगा न हायंति ॥ १ ॥” [ तदेव तपः कर्त्तव्यं येन मनोऽशोभनं न चिन्तयति । येन नेन्द्रियहानिर्येन च योगा न हीयन्ते ॥ १ ॥ ] तथा - “कायो न केवलमयं परिपालनीयो, मृष्टै रसैर्बहुविधैर्न च लालनीयः । चित्तेन्द्रियाणि न चरन्ति यथोत्पथेषु, वश्यानि येन च तथाऽऽचरितं जिनानाम् ॥ १ ॥” इति प्राणातिपातक्रियाऽपि त्रिविधा, तद्यथा - 'जेण अप्पणी' इत्यादि, येन प्रकारेण कश्चिदविवेकी भैरवप्रपातादिनाऽऽत्मानं जीविताद् व्यपरोपयति कश्चित् प्रद्वेषादिना परं कश्चिदुभयमपीत्यतः प्राणातिपातक्रियाऽपि त्रिविधा, अत एव कारणाद्भगवद्भिरकालमरणमपि प्रतिषिद्धं, प्राणातिपातक्रियादोषसम्भवात् । तदेवमुक्ताः क्रियाः, सम्प्रत्येताः किमविशेषेण सर्वेषां जीवानां सन्ति किं वा नेति जिज्ञासुरिदमाह 1 जीवा णं भंते ! किं सकिरिया अकिरिया १, गो० ! जीवा सकिरियावि अकिरियावि, से केणद्वेगं भंते ! एवं बु० - जीवा सकिरियावि अकिरियावि १, गो० ! जीवा दुविहा पं० तं ० - संसारसमावण्णगा य असंसारसमावण्णगा य, तत्थ णं Jain Education International For Personal & Private Use Only २२ क्रियापदेतद्भेदाः सू. २७९ ॥४३६॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy