SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलयवृत्ती. ॥४३५॥ अणवस्यकाइया य दुप्पउत्तकाइया य, अहिगरणिया णं भंते ! किरिया कइविहा पं० १, गो! दुविहा पं०, तं०- ४२२क्रियासंजोयणाहिकरणिया य निवत्तणाधिगरणिया य, पादोसिया णं भंते ! किरिया कतिविहा पं० १, गो० ! तिविहा पं०, पदेतद्भेदाः तं०-जेणं अप्पणो वा परस्स वा तदुभयस्स वा असुभं मणं संपधारेति, सेत्तं पादोसिया किरिया, पारियावणिया णं सू, २७९ भंते ! किरिया कतिविहा पं० १, गो! तिवि० पं०, तं०-जेणं अप्पणो वा परस्स वा तदुभयस्स वा अस्सायं वेदणं उदीरेति, सेत्तं पारियावणिया किरिया, पाणातिवायकिरिया णं भंते ! कतिविहा पं० १, गो! ति. पं०, तं०-जेणं अप्पाणं वा परं वा तदुभयं वा जीवियाओ ववरोवेइ, से तं पाणाइ वायकिरिया (सूत्रं २७९) 'कइ णं भंते ! किरियाओ पं०' इत्यादि, करणं क्रिया, कर्मबन्धनिबन्धनचेष्टा इत्यर्थः, सा पञ्चधा, तद्यथा|'काइया' इत्यादि, चीयते इति कायः-शरीरं, काये भवा कायेन निवृत्ता वा कायिकी १, तथा अधिक्रियतेस्थाप्यते नरकादिष्वात्माऽनेनेति अधिकरणं-अनुष्ठानविशेषो बाह्यं वा वस्तु चक्रखगादि तत्र भवा तेन वा नित्ता आधिकरणिकी, 'पाउसिया' इति प्रद्वेषो-मत्सरः कर्मबन्धहेतुरकुशलो जीवपरिणामविशेष इत्यर्थः तत्र भवा तेन वा निवृत्ता स एव वा प्राद्वेषिकी ३, 'पारियावणिया' इति परितापनं परितापः पीडाकरणमित्यर्थः तस्मिन् ॥४३५॥ भवा तेन वा निवृत्ता परितापनमेव वा पारितापनिकी ४, 'पाणाइवायकिरिया' इति प्राणा-इन्द्रियादयस्तेषामतिपातो-विनाशस्तद्विषया प्राणातिपात एव वा क्रिया प्राणातिपातक्रिया, तत्र कायिकी द्विभेदा, तद्यथा-अनुप BAE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy