SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ % HOTOSSAGE3% भज्यन्ते' न सम्यक् प्रवर्त्तन्ते 'धिइदुब्बल'त्ति प्राकृतत्वाद् दुर्बलधृतयो धर्मानुष्ठानं प्रतीति गम्यत इति सूत्रार्थः ॥ धृतिदुर्बलत्वमेव तेषां भावयितुमाह। इड्डीगारविए एगे, एगित्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥९॥ भिक्खालसिए एगे, एगे ओमाणभीरुए थद्धे । एगं च अणुसासंमी, हेऊहिं कारणेहि य ॥१०॥ सोऽवि अंतरभासिल्लो, दोसमेव पकुवई । आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं ॥११॥न सा मम वियाणाइ, नवि सा मज्झ दाहिई। निग्गया होहिई मन्ने, साहू अन्नोऽत्थ वचउ ॥१२॥ पेसिया पलिउंचंति, ते परियंति समंतओ। रायविटिं व मन्नता, करिति भिडिं मुहे ॥ १३ ॥ वाइया संगहिया चेव, भत्तपाणेहिं पोसिया। जायपक्खा जहा हंसा, पक्कमंति दिसोदिसिं ॥ १४ ॥ . | 'इडीगारविए'त्ति ऋया गौरवं-श्राद्धा ऋद्धिमन्तो मम वश्याः संपद्यते च यथाचिन्तितमुपकरणमित्याद्यात्मबहुमानरूपमृद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविको न गुरुनियोगे प्रवर्तते किमेतैर्ममेति एकः-कश्चन, 'एकः' अन्योऽ ति-दुःशिष्याधिकारे 'रसगारवेत्ति रसेपु-मधुरादिषु गौरवं-गाय यस्यासौ रसगौरवो वालग्लानादिसमुचिताहारदानतपोऽनुष्ठानादौ न प्रवर्तते, 'सायागारविए'त्ति साते-सुखे गौरव-प्रतिबन्धः सातगौरवं तदस्यास्तीति सातगौरविक एकः, सुखप्रतिबद्धो हि नाप्रतिबद्धविहारादौ प्रवर्तितुं क्षमः, एकः 'सुचिरक्रोधनः' प्रभूतकालकोपनशीलः, BHASKAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy