________________
खलुङ्की
याध्य.२७
उत्तराध्य. कश्चिद् 'बालगवी वए'त्ति 'बालगवीम्' अवृद्धां गां 'ब्रजेत्' तदभिमुखं धावेदित्यर्थः, यदिवाऽऽर्षत्वाद्वालगवीति | बृहद्धृत्तिः
व्यालगवो-दुष्टबलीवर्दः 'बजेत्' गच्छेद् अन्यत इति शेषः। अन्यश्च 'मायी' मायावान् 'मूर्धा' मस्तकेन पतति,
कोऽर्थः ?-अतिनिस्सहमिवात्मानमादर्शयन् भुवि शिरसा लुठति, अपरः 'क्रुद्धः कुपितः सन् 'गच्छति प्रतिपथं ॥५५॥ पश्चाद्वलति, अपरः 'मृतलक्ष्येण मृतव्याजेन 'तिष्ठति' आस्ते, पठ्यते च-पलयं(यलं)ते ण चिट्ठिय'त्ति प्रव(च)लन्-|
प्रकर्षेण कम्पमानस्तिष्ठति, कम्पान्न निवर्तत इत्यर्थः, कथञ्चित्प्रवणीकृतः 'वेगेन च प्रधावति' यथा द्वितीयो गन्तुं न : शक्नोति तथा गच्छतीति योऽर्थः । 'छिन्नालः' तथाविधदुष्टजातिः कश्चित् 'छिनत्ति' खण्डयति 'सि[खि]लिं'ति रश्मि संयमनरज्जुमितियावत् , अपरस्तु दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा 'सुस्सुयाइत्त'त्ति सूत्कारान् कृत्वा, तथा 'उजुहित्तत्ति प्रेर्य खामिनं शकटं चेति गम्यते 'पलायते' अन्यतो धावतीति सूत्रपञ्चकार्थः ॥ इत्थं दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह
खलुका जारिसा जुज्जा, दुस्सीसाविहु तारिसा । जोइया धम्मजाणंमि, भजंता घिइदुब्बला ॥८॥... __ 'खलुङ्काः' इहोक्तरूपा गावो यादृशाः 'योज्याः' घट्टनीयाः, दुःशिष्या अपि 'हुः' अवधारणे भिन्नक्रमश्च, ततस्तादृशा पू एव, यथा हि खलुङ्कगवाः स्वस्वामिनं (क्ल)मयन्त्यसमाधि च प्रापयन्ति यथा च समिलाभङ्गादिना दुष्टत्वमाहैदर्शयन्त्येवमेतेऽपि, किमिति ?-यतो 'योजिताः' व्यापारिता धर्मो यानमिव मुक्तिपुरमापकतया धर्मयानं. तस्मिन् |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org