SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५५०॥ |च पामरकादेः 'कान्तारम्' अरण्यम् 'अतिवर्त्तते' सुखातिवर्त्तितया खयमेवातिक्रमतीति दृष्टान्तः, उपनयमाह'योगे' संयमव्यापारे 'वहतः ' तथैव प्रवर्त्तमानस्य इहापि प्राग्वत्प्रवर्त्तकस्य चाचार्यादेः 'संसार' भवः अतिवर्त्तते' प्राग्वत् खयमेवातिक्रामति, इह च योगवहनमशठतेति सैव प्रागध्ययनार्थत्वेनोपवर्णिता फलोपदर्शनद्वारेणानेनोतेति भावनीयमिति सूत्रार्थः ॥ तदेवं कथममी अशठतांमासेव्य पुनर्ज्ञानादिसमाधिमन्तः शिष्याः स्युरिति तस्या गुणमभिधाय तद्गुणज्ञानमिव तद्विपक्षदोषावधारणमपि तदासेवनाङ्गमिति तद्विपक्षभूतशठतादोषा अपि वाच्याः, ते च कुशिष्यस्वरूपाभिधानत एवाभिधातुं शक्यन्ते इति निर्वेदकत्वं स्वयं दोषदुष्टत्वं च तत्खरूपमवगमयितुं दृष्टान्तो वर्णनायाह खलुंके जो उ जोएइ, विहंमाणे किलिस्सई । असमाहिं च वेएइ, तुत्तओ य से भज्जई ॥ ३ ॥ एवं डसह पुच्छंमि, एगं विंधइऽभिक्खणं । एगो भंजइ समिल, एगो उप्पहपट्टिओ ॥ ४ ॥ एगो पडइ पासेणं, निवेसह निविजई। उक्कुदइ उप्फिडई, सढे बालगवी वए ॥ ५ ॥ माई मुद्रेण पडई, कुद्धे गच्छइ पडिवहं । मयलक्खेण चिट्ठाई, वेगेण य पहावई ॥ ६ ॥ छिन्नाले छिंदई सिल्लि, दुदंते भंजई जुगं । सेविय सुस्सुयाइत्ता, उज्जु| हित्ता पलायई ॥ ७ ॥ यद्वा धर्मकथाऽनुयोगत्वादस्य प्रथमसूत्रे गर्गनामाऽऽचार्यः कथञ्चित्कुशिष्यैर्भग्नसमाधिरात्मनः समाधिं प्रति Jain Education International For Personal & Private Use Only खलुङ्की याध्य. २७ ॥५५०॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy