SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ वृहदृत्तिः उत्तराध्य. तृतीयम् , अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं 'पडिलेहित्तति प्रत्युपेक्ष्य प्रतिजागर्य मुनिः 'कुर्यात्, सामाचा करोतेः सर्वधात्वर्थत्वाद् गृह्णीयात् , इह च काक्कोपलक्षणद्वारेण प्रथमादिषु नभश्चतुर्थभागेषु संप्राप्ते नेतरि नक्षत्रे - रात्रेः प्रथमादयः प्रहरा इत्युक्तं भवतीति सूत्रद्वयार्थः ॥ इत्थं सामान्येन दिनरजनिकृत्यमुपदर्य पुनर्विशेषतस्तदेव ॥५३९॥ दर्शयंस्तावहिनकृत्यमाह ___ पुब्विल्लंमि चउभागे, पडिलेहित्ता ण भंडयं । गुरुं वंदित्तु सज्झायं, कुजा दुक्खविमुक्खणिं ॥२१॥ दापोरिसीए चउन्माए, वंदित्ता ण तओ गुरुं । अपडिक्कमित्तु कालस्स, भायणं पडिलेहिए ॥ २२॥ मुहपत्ति पडिलेहित्ता, पडिलेहिज गुच्छयं । गुच्छगलइयंगुलिओ, वत्थाई पडिलेहए ॥ २३ ॥ उखु थिरं अतुरियं पुब्बि ता वत्थमेव पडिलेहे । तो बिइयं पप्फोडे तइयं च पुणो पमजिजा ॥ २४ ॥ अणच्चावियं अवलियं अणाणुबंधिं| अमोसलिं चेव । छप्पुरिमा नव खोडा पाणीपाणिविसोहणं ॥२५॥ आरभडा सम्मदा वजेयव्वा य मोसली तइया । पफोडणा चउत्थी विक्खित्ता वेइया छट्ठा ॥ २६ ॥ पसिढिलपलंबलोला एगामोसा अणे-13 गरूवधुणा । कुणति पमाणि पमायं संकिय गणणोवगं कुजा ॥२७॥ अणुणाइरित्तपडिलेहा अविवच्चासा||॥५३९॥ तहेव य । पढमं पयं पसत्थं सेसाणि उ अप्पसत्थाणि ॥ २८॥ पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥२९॥ पुढवी आउक्काए तेऊ वाऊ वणस्सइ तसाणं । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy