SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ पडिलेहणापमत्तो छण्हपि विराहओ होइ ॥३०॥ तइयाए पोरिसीए, भत्तं पाणं गवेसए। छहं अण्णयरागंमि, कारणमि समुट्ठिए ॥३१॥ वेयणवेयावच्चे इरियट्ठाए य संजमहाए । तह पाणवत्तियाए छ8 पुण/ धम्मचिंताए ॥ ३२॥ निग्गंथो धिइमंतो निग्गंधीवि न करिज छहि चेव । ठाणेहिं तु इमेहिं अणइक्कमणा य से होइ ॥ ३३ ॥ आयंके उवसग्गे तितिक्खया बंभचेरगुत्तीसुं। पाणिदयातवहेउं सरीरवुच्छेयणट्ठाए ॥३४॥ अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोअणाओ, विहारं विहरे मुणी ॥ ३५॥ चउत्थीए पोरिसीए निक्खिवित्ता ण भायणं । सज्झायं च तओ कुजा, सव्वभावविभावणं ॥ ३६॥ पोरिसीए चउ-14 भाए, वंदित्ता ण तओ गुरुं । पडिक्कमित्ता कालस्स, सिजं तु पडिलेहए ॥३७॥पासवणुच्चारभूमिं च, पडिलेहिज जयं जई। 8पुचिल्लेत्यादिसूत्राणि सप्तदश सार्द्धानि, तत्र सूत्रद्वयं व्याख्यातप्रायमेव, नवरं 'पूर्वस्मिंश्चतुर्भागे' प्रथमपो-20 रुषीलक्षणे प्रक्रमाद दिनस्य प्रत्युपेक्ष्य 'भाण्डकं' प्राग्वद्वर्षाकल्पादि उपधिमादित्योदयसमय इति शेषः, द्वितीयसूत्रे च पौरुष्याश्चतुर्थभागेऽवशिष्यमाण इति गम्यते, ततोऽयमर्थः-पादोनपौरुष्यां भाजनं प्रतिलेखयेदिति सम्बन्धः, खाध्यायादुपरतश्चेत्कालस्य प्रतिक्रम्यैव कृत्यान्तरमारब्धव्यमित्याशङ्कयेतात आह–अप्रतिक्रम्य कालस्य, तत्प्रतिक्रमार्थ कायोत्सर्गमविधाय, चतुर्थपौरुष्यामपि खाध्यायस्य विधायमानत्वात् । प्रतिलेखनाविधिमेवाह Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy