SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ताहे संथारभूमिं पमजंति, ताहे संथारयं अच्छुरंति सउत्तरपट्टयं, तत्थ (य) लग्गा मुहपोत्तियाए उवरिमं कार्य पम| जंतित्ति हिट्ठिलं रयहरणेणं, कप्पे य वामपासे ठवेंति, पुणो संथारयं चडेत्ता भणति - जेट्ठजाईण पुरओ चिहंताणं - अणुजाणेजह, पुणो सामाईयं तिन्नि वारे कड्डिऊण सुयंति त्ति । सुप्तानां चायं विधिः- “अणुजाणह संथारं बाहुबहाणेण वामपासेणं । पायपसारणि कुक्कुडि अतरंतो पमजए भूमिं ॥ १ ॥ संकोए संडासं उच्चत्तंती य कायपडिलेहा । दवादीउवओगं उस्सासनिरुंभणालोयं ॥ २ ॥ इति सूत्रद्वयार्थः ॥ सम्प्रति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाह - जं नेइ जया रतिं नक्खन्तं तंमि नहचउन्भाए । संपत्ते विरमिज्जा सज्झाय पओसकालंमि ॥ १९ ॥ तमेव य नक्खत्ते गयणं चउभागसावसेसंमि । वेरत्तियंपि कालं पडिलेहित्ता मुणी कुज्जा ॥ २० ॥ यत् 'नयति' प्रापयति परिसमाप्तिमिति गम्यते यदा रात्रिं नक्षत्रं तस्मिन्नभश्चतुर्भागे संप्राप्ते 'विरमेत्' निवर्त्तेत 'सज्झाय'त्ति खाध्यायात्, 'प्रदोषकाले' रजनीमुखसमये प्रारब्धादिति शेषः तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते, केत्याह- 'गगण'त्ति गगने, कीदृशि ? - चतुर्भागेन गम्येन सावशेषं-सोद्धरितं चतुर्भागसावशेषं तस्मिन् 'वैरात्रिकं' १ अनुजानीत संस्तारकं बाहूपधानेन वामपार्श्वेण । पादप्रसारणं कुर्कुटी (वत्) अशक्नुवन् प्रमार्जयेत् भूमिम् ॥ १ ॥ संकोचे संदंशकान् (प्रमार्जयेत् ) उद्वर्त्तने च कायप्रतिलेखना | द्रव्याद्युपयोगं ( जागरणे कुर्यात्) उच्छ्वासनिरोधमालोकं ॥ २ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy