SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहदृत्तिः ॥५३८॥ रुद्धाया मुत्कलना निद्रामोक्षः-खाप इत्यर्थस्तं, कुर्यादिति सर्वत्र प्रक्रमाद्योज्यं, वृषभापेक्षं चैतत् , सामस्त्येन तु प्रथ सामाचामचरमप्रहरजागरणमेव, तथा चागमः-'संवेसि पढमजामे दोन्नि उ वसभाण आदिमा जामा । ततितो होई गुरूणं चउत्थओ होइ सधेसि ॥१॥" शयनविधिश्चायम्-बहुपरिपुण्णाए पोरिसीए गुरुसगासं गंतूणं भणति-14 यध्ययनं. इच्छामि खमासमणो वंदिउं जावणिजाए णिसीहियाए मत्थएण वंदामि, बहुपडिपुण्णा पोरिसी अणुजाणह राइ-I संथारयं, ताहे पढम काइयाभूमि वचंति, ताहे जत्थ संथारभूमी तत्थ वचंति, ताहे उवहिमि उवओगं करित्ता पम-13/ जेत्ता उ उवहीए दोरयं छोडंति, ताहे संथारपट्टयं उत्तरपट्टयं च पडिलेहित्ता दोवि एगत्थ लाइत्ता ऊरंमि ठवंति, १ सर्वेषां प्रथमयामो द्वौ तु वृषभाणामाद्यौ यामौ । तृतीयो भवति गुरूणां चतुर्थको भवति सर्वेषाम् ॥ १॥ २ बहुप्रतिपूर्णायां पौरुष्यां गुरुसकाशं गत्वा भणति-इच्छामि क्षमाश्रमण ! वन्दितुं यापनीयया नैषेधिक्या मस्तकेन वन्दे, बहुप्रतिपूर्णा पौरुषी | ४ अनुजानीत रात्रिसंस्तारकं, तदा प्रथमं कायिकीभूमि ब्रजन्ति, तदा यत्र संस्तारकभूमिस्तत्र व्रजन्ति, तदोपधौ उपयोगं कृत्वा ५ प्रमायं तु उपधेर्दवरकं छोटियन्ति (उन्मुञ्चन्ति ), तदा संस्तारकपट्टमुत्तरपट्टकं च प्रतिलिख्य द्वे अप्येकत्र लात्वोरौ स्थापयन्ति, तदा संस्तारकभूमि प्रमार्जयन्ति, तदा संस्तारकमास्तृण्वन्ति सोत्तरपट्टकं, तत्र च लग्ना मुखवस्त्रिकयोपरितनं कार्य प्रमाजेयन्ति इति | अधस्तनं रजोहरणेन, कल्पांश्च वामपार्श्वे स्थापयन्ति, पुनः संस्तारकमारुह्य . भणन्ति-ज्येष्ठार्यादीनां पुरतः स्थिताना-अनुजानीत, पुनः सामायिकं त्रीन् वारान् उक्त्वा स्वपन्तीति ॥५३८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy