SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ तृतीये प्रक्रमात्रिके मार्गशीर्षपौषमाघात्मनि दशभिः प्रतिलेखनाकालः, तथाऽष्टभिश्चतुर्थे प्राग्वत्रिके फाल्गुनचैत्रवैशाखखरूपे प्रतिलेखनाकालः, स्थापना चेयम् BROADCAROGRESCOROSCORESCROSAX ज्येष्ठे पदे २-४।६ भाद्रपदे पदे २-४ मार्गशीर्षे पदानि ३-८ फाल्गुने पदानि ३-|| अङ्गुल० २-१० अङ्गुल०८३-४ | अङ्गुल० १०=४-६ अङ्गुल०८४ आषाढे पदे २ अश्विने पदानि ३ पौषे पदानि । चैत्रे पदानि ३ अङ्गुल० ६२-६ अङ्गुल०८३-८ अङ्गुल०१०-४-१० अङ्गुल०८-३-८ श्रावण पदे २-४ कार्तिके पदानि ३-४ माघे पदानि ३-८ वैशाखे पदे २-८ अङ्गुल० ६-२-१० अङ्गुल ८४ । अङ्गुल० १०-४-६ / अङ्गुल०८३-४ इति सूत्रार्थः ॥ इत्थं दिनकृत्यमभिधाय रात्रौ यद्विधेयं तदाह रतिंपि चउरो भाए, भिक्खू कुज्जा वियक्खणो। तओ उत्तरगुणे कुज्जा राईभो(भा)गेसु चउसुवि॥१७॥ पढम पोरिसि सज्झायं बीयं झाणं झियायई । तइयाए निद्दमुक्खं तु चउत्थी भुजोवि सज्झायं ॥१८॥ सूत्रद्वयं स्पष्टमेव, नवरं रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः । द्वितीयां पौरुषी 'ध्यायति ध्यानं' सूक्ष्मसूत्रार्थलक्षणं क्षितिवलयद्वीपसागरभवनादि वा 'झियाए'त्ति 'ध्यायेत्' चिन्तयेत् , तृतीयायां निद्राया मोक्षः-पूर्वनि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy