________________
उत्तराध्य.
बृहद्वृत्तिः ॥५३२॥
ARRARO
अथ षड्विंशतितममध्ययनम्।
सामाचा
र्यध्ययनं. व्याख्यातं यज्ञीयाभिधानं पञ्चविंशमध्ययनम् , अधुना पइविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने ब्रह्मगुणा उक्ताः, तद्वांश्च यतिरेव भवति, तेन चावश्यं सामाचारी विधेयेति साऽस्मिन्नभिधीयते इत्यभिसम्बन्धागतस्यास्योपक्रमादि प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेप सामाचारीति नाम, अतः साम आचार इति च निक्षेप्तव्यमित्यभिप्रायेणाह नियुक्तिकृत्निक्लेवो सामंमि(य)चउविहो दुविहो होइ दवमि।आगमनोआगमओ नोआगमओय सो तिविहो४८० जाणगसरीरभविए तवइरित्ते अ सक्कराईसुं । भावंमि दसविहं खलु इच्छामिच्छाइअं होइ ॥ ४८१ ॥ इच्छो मिच्छा तहक्कारो, आवस्सिआ अ निसीहिआ।आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा॥ उवसंपया य काले सामायारी भवे दसविहा उ । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥ ४८३ ॥3
॥५३२॥ आयारे निक्लेवो चउक्कओ दुवि०
॥४८४ ॥ जाणगसरीरभविए तव्वइरित्ते य नामणाईसुं । भावंमि दसविहाए सामायारीइ आयरणा ॥ ४८५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org