SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५३२॥ ARRARO अथ षड्विंशतितममध्ययनम्। सामाचा र्यध्ययनं. व्याख्यातं यज्ञीयाभिधानं पञ्चविंशमध्ययनम् , अधुना पइविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने ब्रह्मगुणा उक्ताः, तद्वांश्च यतिरेव भवति, तेन चावश्यं सामाचारी विधेयेति साऽस्मिन्नभिधीयते इत्यभिसम्बन्धागतस्यास्योपक्रमादि प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेप सामाचारीति नाम, अतः साम आचार इति च निक्षेप्तव्यमित्यभिप्रायेणाह नियुक्तिकृत्निक्लेवो सामंमि(य)चउविहो दुविहो होइ दवमि।आगमनोआगमओ नोआगमओय सो तिविहो४८० जाणगसरीरभविए तवइरित्ते अ सक्कराईसुं । भावंमि दसविहं खलु इच्छामिच्छाइअं होइ ॥ ४८१ ॥ इच्छो मिच्छा तहक्कारो, आवस्सिआ अ निसीहिआ।आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा॥ उवसंपया य काले सामायारी भवे दसविहा उ । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥ ४८३ ॥3 ॥५३२॥ आयारे निक्लेवो चउक्कओ दुवि० ॥४८४ ॥ जाणगसरीरभविए तव्वइरित्ते य नामणाईसुं । भावंमि दसविहाए सामायारीइ आयरणा ॥ ४८५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy