SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्धृत्तिः ॥५३१॥ LOCALCOHO RSCAR | भिक्खेण न मे कर्ज मज्झ करणं तु धम्मचरणेणं । पडिवज धम्मचरणं मा संसारंमि हिंडिहिसि ४७८|| यज्ञीया सो समणो पवइओ धम्मं सोऊण तस्स समणस्स। जयघोसविजयघोसा सिद्धि गया खीणसंसारा ४७९|| | गाथानवकं व्याख्यातप्रायमेव, नवरम् , 'एगराइयाए'त्ति एकरात्रिक्या 'प्रतिमया' तथाविधाभिग्रहविशेषरूपया ध्यय.२५ न त द्वादश्या भिक्षप्रतिमया, तत्र मासक्षपणासम्भवात् , तथा च तत्स्वरूपम्-“एगराइयं भिक्खुपडिमं पडिवण्णस्स अणगारस्स णिचं वोसट्टकाए (यस्स) जाव अहियासे० कप्पति से अट्टमेणं भत्तेणं अपाणएणं बहिया गामस्स जाव यहाणीए वा ईसिं दोवि पाए साहटू वग्धारियपाणिस्स एगपोग्गलदिहिस्स अणिमिसनयणस्स ईसिपम्भारगएणं कारण अहापणिहिएहिं गत्तेहिं सविंदिएहिं गुत्तेहिं ठाणं ठाइत्तए" इत्यादि, तत्राष्टममेवोक्तमत्र तु वक्ष्यति-'मासक्षपणेन खेदितशरीर' इति । 'विहरन्' अप्रतिबद्धविहारमाचरन् , अयं च भावत एकस्थानस्थितस्यापि संभवत्यत | उच्यते-'वसुधा' पृथ्वी 'दइजंतो'त्ति परिभ्रमन् तथा 'उद्याननिषण्णः' उद्यानाश्रितः सन् मासक्षपणेन खेदितंश्रममानीतं शरीरं न पुनर्मनोऽस्येति मासक्षपणखेदितशरीरः 'बंभणिजे'त्ति ब्राह्मणानामिज्या-पूजा यस्मिन् स १ एकरात्रिकी भिक्षुप्रतिमां प्रतिपन्नस्यानगारस्य नित्यं व्युत्सृष्टकायस्य यावद्ध्यासयतः कल्पते तस्याष्टमेन भक्तेनापानकेन बहिर्मामात् ॥५३॥ यावद्राजधान्या वा ईषत् द्वावपि पादौ संहृत्य (वर्तुलाकारेण भूमावलग्नतया वा स्थापयित्वा) लम्बमानपाणेरेकपुद्गलदृष्टिकस्यानिमिषनयनस्येषत्प्राग्भारगतेन कायेन यथाप्रणिहितैः गात्रैः सर्वैरिन्द्रियैर्गुप्तैः स्थानं स्थातुं (कायोत्सर्ग विधातुम् ) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy