SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ जितः 'धर्मम्' अहिंसादि श्रुत्वा' आकर्ण्य 'अनुत्तरं' प्रधान, पठ्यते च–'सोचा ण केवलं ति, तत्र च 'केवलं विशुद्धमिति सूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाहखवित्ता पुवकम्माई, संजमेण तवेण य । जयघोसविजयघोसा, सिद्धिं पत्ता अणुत्तरं ॥४३॥ तिबेमि ॥ ॥जन्नइज्जं ॥२५॥ । सुगममेव ॥ सकलाध्ययनतात्पर्यार्थमुपदर्शयन् सूत्रस्पर्शिकनियुक्तिमाह नियुक्तिकृत्अह एगराइआए पडिमाए सो मुणी विहरमाणो। वसुहं दूइज्जतो पत्तो वाणारसिं नयरिं ॥ ४७१ ॥ सो उजाण निसन्नो मासक्खमणेण खेइयसरीरो । भिक्खट्ट बंभणिजे उवढिओ जन्नवाडंमि॥४७२॥ अह भणई जयघोसं कीस तुम आगओ ? इहं भंते !। नहु ते दाहामि इओजायाहि हु अन्नओ भिक्खं ॥ सो एवं पडिसिद्धो जन्नवाडमि जायगेण तहिं । परमत्यदिट्ठसारो नेव य तुट्ठो नवि अ रुट्ठो ॥४७॥ अह भणई अणगारोजं जायग! आउसो निसामेह । वयचरिय भिक्खचरिआ दिट्ठा साहूण चरणमि ॥ रजाणि उ अवहाया रायसिरिअ(त)णुचरंति भिक्खाए।समणस्सउ मुक्कस्सा भिक्खा चरणं च करणं च ॥ संजाणंतो भणई जयघोसंजायगो विजयघोसो। अत्थि उ पभूअमन्नं भुंजउ भयवं! पगामाए ॥४७७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy