________________
%%%%%AXXX
अथ च तानपि त्यजन्त्य एता दृश्यन्ते, अथ गुरूपदिष्टत्वेन तथा सति गुरूणामपि चारित्रोपकारित्वेन तासा तदुपदेशः अन्यथा वा ?, यदि चारित्रोपकारित्वेन किं न पुरुषाणामपि ?, अथाबला एवैता बलादपि पुरुषैः परिभुज्यन्त इति तद्विना तासां चारित्रवाधासम्भवो न पुरुषाणामिति न तेषां तदुपदेशः, उक्तं च-"वस्त्रं विना न चरणं तासामित्यहतीच्यत । विनाऽपि पुंसामिति न्यवार्यते"ति, एवं सति न चेलाचारित्रामावस्तदुपकारित्वात्तस्य, तथाहि-यद्यस्योपकारि न तत्तस्याभावहेतुः, यथा घटस्य मृत्पिण्डादि, उपकारि चोक्तनीत्या चारित्रस्य चेलम्, अथान्यथेति पक्षः, अयमपि न क्षमो, यतोऽसौ चेलस्य चारित्रं प्रत्यौदासीन्येन बाधकतया वा १, न चेदमस्मिन्नुभयमप्यस्ति, पुरुषाभिभवरक्षकत्वेन तस्य तासु तदुपकारितया अनन्तरमेवोक्तत्वात्, नापि चेलस्य परिग्रहरूपत्वेन चारित्राभावहेतुत्वं, यतो मूछैव परिग्रह इतीहैव परीषहाध्ययने निर्णीतं, यदि च चेलस्य परिग्रहरूपता तदा तथा|विधरोगोपसर्गादिषु पुरुषाणामपि चेलसम्भवे चारित्राभावेन मुक्त्यभावः स्यात्, उक्तं च-"अर्शीभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । उपसर्गे वा चीरे" इत्यादि, किञ्च-चेलस्य परिग्रहरूपत्वे-"आमे तालपलंबे भिन्ने अभिन्ने वा णो कप्पइ णिग्गंथीणं परिग्गहित्तए वा” इत्यादि निर्ग्रन्थ्या व्यपदेशश्चागमे न श्रूयेत, अतो न सचेलत्वेन चारित्रासम्भवः, नापि स्त्रीत्वस्य चारित्रविरोधित्वेन यतो यदि स्त्रीत्वस्य चारित्रविरोधः स्यात्तदाऽविशेषेणैव तासां प्रजाजनं निषेध्येत, न त विशेषेण, यथोच्यते-"गम्भिणी बालवच्छा य, पवावेउं न कप्पई"त्ति, नापि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org