________________
मान् भवति यद्वा यो न सजत्यागन्तुं प्रव्रज्यापर्यायाद्गार्हस्थ्य पर्यायमिति गम्यते, तथा 'प्रत्रजन्' प्रत्रज्यां गृह्णन् न शोचते -न खिद्यते, किन्त्विदमेव मनुजजन्मफलमिति मन्यमानः स रभसैवाभिनिष्क्रामति, शेषं तथैव, व्याख्याद्वयेऽपि च निःस्पृहतैवोच्यते । तथा 'जातरूपं' स्वर्ण ततो जातरूपमिव जातरूपं, यः कीदृशः सन् ? - महामट्ठे ति | मकारस्यालाक्षणिकत्वान्महानर्थः - प्रयोजनं मुक्तिरूपमस्येति महार्थो, जातरूपस्य त्वर्थो विषघातादिः, तथा 'निर्द्धतमलपावकं' निर्मातं- भस्मीकृतं ततो निर्मातमिय निर्ध्यातं मल इवात्मनो विशुद्धखरूपघातितया पापमेव पापकं येनासौ निर्ध्यातमलपापको, जातरूपं तु प्राकृतत्वात् पावकेन - अग्निना निर्मातो मल:- किट्टात्मकोऽस्येति पावकनिर्ध्यातमलम्, अन्यच - रागश्च - प्रतिबन्धात्मको द्वेषश्च - अप्रीतिरूपो भयं च - इहलोकभयादि | रागद्वेषभयानि तान्यतीतो - निष्क्रान्तो रागद्वेषभयातीतो रागादिरहित इत्यर्थः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, पठ्यते च - 'जायरूवं जहाम' ति 'यथे' त्यौपम्ये आमृष्टं - तेजःप्रकर्षारोपणाय मनः शिलादिना समन्तात्परामृष्टम् अनेन जातरूपस्य बाह्यो गुण उक्तः, पावक निर्ध्यातमलमिति चान्तरः, ततो जातरूपवद्वाह्यान्तरगुणान्वितः, अत एव रागाद्यतीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् । किञ्च - त्रसप्राणिनो विज्ञाय 'सङ्ग्रहेण' सङ्क्षेपेण चशब्दाद्विस्तरेण च, तथा 'स्थावरान्' पृथिव्यादीन्, यदिवा संगृह्यत इति सङ्ग्रहो - वर्षा कल्पादिस्तेन हेतुना, जीवरक्षार्थत्वात्तस्य, चशब्दो भिन्नक्रमः, तत एव स्थावरांश्च, पठ्यते च- 'संगहेण सथावरे' त्ति 'सस्थावरान्' स्थावरसहितान् यो 'न हिनस्ति'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org