________________
उत्तराध्य. ज्ञत्वे च कथमेते बृहदारण्यकायुक्तदशविधधर्मवेदिनो यागमेवं कुर्युः ?, तथा 'मूढाः' मोहवन्तः 'सज्झायत- यज्ञीया
वस्स'त्ति सुब्ब्यत्ययात्खाध्यायतपःसु तत्त्वतस्तत्वरूपापरिज्ञानाद् , अत एव 'भासच्छन्ना इवऽग्गिणो'त्ति इवशब्दस्य बृहद्वृत्तिः
ध्यय.२५ |भिन्नक्रमत्वाद्भस्मच्छन्ना अग्नय इव,ते हि बहिरुपशमभाज आभान्ति, अथ चान्तः कषायवत्तया ज्वलिताः, पठ्यते च॥५२६॥ 'गूढा सज्झायतवस्स'त्ति तत्र च 'गूढाः' बहिः संवृतिमन्तः, केन हेतुना?-'स्वाध्यायतपसा' वेदाध्ययनोपवासादिना
अन्तश्च भस्मच्छन्नाग्मितुल्याः, एवं च न तत्त्वतो भवदभिमतब्राह्मणानां ब्राह्मण्यं, तदभावाचात्मनः परस्य चोद्धरणेन पात्रत्वं दुरापास्तमेवेति भावः । कस्तर्हि भवदभिप्रायेण ब्राह्मणो ? यः पात्रमित्याह-'यः' इत्यनिर्दिष्टवरूपः 'लोके' जगति ब्राह्मणः 'उक्तः' प्रतिपादितः कुशलैरिति गम्यते, 'अग्गी वा महितो जह'त्ति वेति पूरणे यथेत्यौपम्ये भिन्नक्रमश्च, ततो यथाऽग्निर्यत्तदोर्नित्याभिसम्बन्धात्तथा 'महितः' पूजितः सन् 'सदा' सर्वकालम् , उपसंहारमाहटू कुशलैः-तत्त्वाभिः संदिष्टः-कथितः कुशलसन्दिष्टस्तं 'तम्' इत्युक्तरूपं वयं ब्रूमो ब्राह्मणं, यदेव हि लोके विज्ञो
पदिष्टं तदेव वस्त्वभ्युपगमाहमिति भावः । इत उत्तरसूत्रैर्यादृशोऽसौ कुशलसन्दिष्टस्तत्वरूपमेव कचित्कथञ्चिदनुवदन् स्वाभिमतं ब्राह्मणमाह-यो न खजनेनाभिष्वङ्गं करोति 'आगन्तुं' प्रातुं खजनादिस्थानमिति गम्यते, आगतो ||
P५२६॥ वा, ततः 'प्रव्रजन्' स्थानान्तरं गच्छन्न शोचते, यथा-कथमहममुना विना भविष्यामीति, तत एव रमते आर्याणांतीर्थकृतां वचनमार्यवचनम्-आगमस्तस्मिन् , किमुक्तं भवति ?-सर्वत्र निःस्पृहत्वेनागमार्थानुष्ठानपरतया तत्र रति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org