SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. जीवाजीव विभक्तिः बृहद्वृत्तिः ॥६७४॥ AAAASCALERY भेदात् सङ्घातभेदादिति, एभ्यस्त्रिभ्यः कारणेभ्यः स्कन्धा उत्पद्यन्ते, तथा भेदादेव परमाणु"रिति (तत्त्वा० अ० ५ सू० २६-२७ भाष्यम् ) ॥ एतानेव क्षेत्रत आह एगत्तेण पुहुत्तेणं, खंधा य परमाणु य।। | लोएगदेसे लोए अ, भइअव्वा ते उ खित्तओ। एत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥११॥ ___ लोकस्य-चतुर्दशरज्ज्वात्मकस्यैकदेशः-एकयादिसङ्ख्यातासङ्ख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशस्तस्मिन् लोके च 'भक्तव्याः' भजनया दर्शनीयाः 'ते' इति स्कन्धाः परमाणवश्व 'तुः' पूरणे 'क्षेत्रमाश्रित्य, अत्र चाविशेषो. क्तावपि परमाणूनामेकप्रदेश एवावस्थानात्स्कन्धविषयैव भजना द्रष्टव्या, ते हि विचित्रत्वात्परिणतेबहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे तिष्ठन्ति, यदुक्तम्-“एगेणवि से पुण्णे दोहिवि पुण्णे सयंपि माइजे" त्यादि, अन्ये तु सङ्खयेयेषु च प्रदेशेषु यावत्सकललोकेऽपि तथाविधाचित्तमहास्कन्धवद्भवेयुरिति भजनीया उच्यन्ते, 'अतः' इति क्षेत्रप्ररूपणातोऽनन्तरमिति गम्यते 'कालविभागं तु' कालभेदं पुनः 'तेषां' स्कन्धादीनां वक्ष्ये 'चतुर्विध साधनादिसपर्यवसितापर्यवसितभेदेनानन्तरमेव वक्ष्यमाणेनेति सूत्रार्थः । इदं च सूत्रं षट्पादं गाथेत्युच्यते, तथा च तल्लक्षणं-"विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । तत्रेऽस्मिन् यदसिद्धं गाथेति तत्पण्डितै यम् ॥१॥” इति, अत्र च दश १ एकेनापि स पूर्णो द्वाभ्यामपि पूर्णः शतमपि मायात् R॥६७४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy