________________
ठवणत्ति व होंति एगट्ठा ॥ १३॥ सो तिह ओहे णामे सोत्तालावे य होइ बोद्धव्यो । तत्थोहो अविसेसो अज्झयण-II मवि यसो चउहा ॥ १४॥वण्णेउ जहा विहिणा तयणंतरमित्थ णामणिप्फण्णो तत्थ य नामं अस्स उ जीवाजीवाण य विभत्ती ॥ १५॥” अत्र च जीवाजीवविभक्तिरिति पदत्रयं वर्तत इत्येतन्निक्षेपायाह नियुक्तिकृत्- 1 निक्खेवो जीवमि अ चउविहो दुविह होइ नायवो। ॥५४९ ॥ जाणगभवियसरीरे तत्वइरित्ते अ जीवदत्वं तु । भावंमि दसविहो खलु परिणामो जीवदवस्स ॥५५०॥ निक्खेवो अ(5)जीवंमि चउविहो दुविह होइ नायवो। ॥५५१ ॥ जाणगभवियसरीरे तबइरित्ते अजीवदत्वं तु । भावंमि दसविहो खल्ल परिणामो अ()जीवदवस्स ५५२ निक्खेवा विभत्तीए चउविहो दुविह होइ दवमि।
॥५५३ ॥ जाणगभवियसरीरा तवइरित्ता य से भवे दुविहा । जीवाणमजीवाण य जीवविभत्ती तहिं दुविहा ५५४ ॥ | १ स्थापनेति च भवन्त्येकार्थाः ॥ १३ ॥ स त्रिधा ओघः नाम सूत्रालापकश्च भवति बोद्धव्यः । तत्रौघोऽविशेषः अध्ययनस्यापि च स चतुर्धा ॥ १४ ॥ वर्णयित्वा यथाविधि तदनन्तरमन नामनिष्पन्नः । तत्र च नामास्य तु जीवाजीवानां च विभक्तिः ॥ १५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org