SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ७६६९॥ अणुपुवीर ऊ बगाएगुत्तराय सेढीए । छत्तीसगच्छगाए गुणिया अन्नोन्नदुरुवूणा ॥ ६ ॥ णामे छविहणामे तत्थवि नावे खजोक्स मियम्मि । जम्हा वट्टर भावे सघसुयं खओवसमियंमि ॥ ७ ॥ ओयरति पमाणे पुण भावपमाणंमि तंपि तिविहं तु । गुणणयसंखषमाणं ओयरति गुणपमाणमि ॥ ८ ॥ तत्थवि णाणे तहियंपि आगम लोउत्तरे अणंगे य । कालियसुए य तत्तो अहवावी आगमतियंमिं ॥ ९ ॥ अचअणंतरपारंपरे य उभयंमि तं समोयरई । ण णपसु समोवरई समोयरह उ संखपरिमाणे ॥ १० ॥ तत्थवि य कालिवसुए अक्खरपायाइए जोवर । [वत्तवय भोसण्णं ससमयवत्तच ओयरति ॥ ११ ॥ अत्थहिगारों इत्थं जीवाजीवेहिं होइ णायचो । एमेव समोयरई जं जत्थ समोवरइ दारे ॥ १२ ॥ निक्खेवावसरो पुण अह अणुपत्तो य तत्थ निक्खेवे । णिक्खेवो णासोति य १ अनानुपूर्व्या त्वेकायेकोत्तरायां श्रेण्याम् । षट्रिंशद्गच्छगतायां गुणिता अन्योन्यं द्विरूपोनाः ॥ ६ ॥ नाग्नि षडिधे नाम्नि तत्रापि भावे | क्षायोपशमिके । यस्मात् वर्त्तते भावे सर्व श्रुतं क्षायोपशमिके ॥ ७ ॥ अवतरति प्रमाणे पुनर्भावप्रमाणे तदपि त्रिविधं तु । गुणनयसङ्ख्याप्रमाणानि अवतरति गुणप्रमाणे ॥ ८ ॥ तत्रापि ज्ञाने तत्रापि आगमे अवतरति लोकोत्तरे अनङ्गे च । कालिकश्रुते च तत्राथवापि आगमत्रिके ॥ ९ ॥ आत्मानन्तरपरम्परेषु चोभयस्मिन्नपि तत्समवतरति । न नयेषु समवतरति समवतरति तु संख्यापरिमाणे ॥ १० ॥ तत्रापि च कालिकश्रुते अक्षरपादादिकेष्ववतरति । वक्तव्यतायां प्रायशः स्वसमयवक्तव्यतायामवतरति ॥ ११ ॥ अर्थाधिकारोऽत्र जीवाजीवाभ्यां भवति ज्ञातव्यः । एवमेव समवतरति यद्यत्र समवतरति द्वारे ॥ १२ ॥ निक्षेपावसरः पुनरथानुप्राप्तश्च तत्र निक्षेपे । निक्षेपो न्यास इति च Jain Education International For Personal & Private Use Only जीवाजीव विभक्ति ० ३६ ॥६६९ ॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy