________________
शेषो वा रसः स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादित्येतदर्थं 'न भुंजीत' नाभ्यपहरेत्, किमर्थं त_त्याहयापना-निर्वाहः स चार्थात्संयमस्य तदर्थ 'महामुनिः' प्रधानतपखी, अनेन पिण्डविशुद्धिरुक्ता । तदेवमादौ मलगुणान् विधेयतयाऽभिधाय तत्परिपालनार्थमाश्रयाहारचिन्ताद्वारेणोत्तरगुणांश्च सम्प्रति तदवस्थित एवात्मन्युत्पन्नबहुमानः कश्चिदर्चनादि प्रार्थयेदिति तन्निषेधार्थमाह-'अर्चना' पुष्पादिभिः प्रजां 'रचना' निषद्यादिविषयां स्वस्तिकादिन्यासात्मिकां वा 'चः' समुच्चये 'एवः' अवधारणे नेत्यनेन संभन्त्स्यते 'वन्दनं' नमस्तुभ्यमित्यादि वाचाsभिष्टवनं 'पूजनं विशिष्टवस्त्रादिभिः प्रतिलाभनं 'तथे ति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पदामोषध्यादिरूपा वा सत्कारश्च-अर्घप्रदानादिः सन्मानश्च-अभ्युत्थानादिः ऋद्धिसत्कारसन्मानं तन्मनसाऽप्यास्तां वाचा नैव 'प्रार्थयेत्' ममेदं स्थादित्यभिलषेत् । किं पुनः कुर्यादित्याह-'शुक्लध्यानम्' उक्तरूपं यथा भवत्येवं 'ध्यायेत्' चिन्तयेत् 'अनिदानः' अविद्यमाननिदानोऽकिञ्चनः प्राग्वत्, व्युत्सृष्ट इव व्युत्सृष्टः कायः-शरीरं येन स तथा विहरेदप्रतिबद्धविहारितयेति गम्यते 'यावदिति मर्यादायां 'कालस्य' इति मृत्योः 'पजयत्ति' 'पर्यायः' परिपाटी प्रस्ताव इतियावत् , यावन्मरणसमयः क्रमप्राप्तो भवतीति । एवंविधानगारगुणस्थश्च यावदायुर्विहत्य मृत्युसमये यत्कृत्वा यत्फलमवाप्नोति तदाह-'णिज्जूहिऊण'त्ति परित्यज्य 'आहारम्' अशनादि, तत्परित्यागश्च संलेखनाक्रमेणैव,
Jalt Education International
For Personal & Private Use Only
www.jainelibrary.org