________________
40
उत्तराध्य. मिक्षितव्यमित्युक्तं, तच्च दानश्राद्धादिवेश्मनि क्वचिदेकत्रैव स्यादत आह-समुदानं' मैक्षं न त्वेकभिक्षामेष तचोन्छ
|मिव उज्छम्-अन्यान्यवेश्मतः खल्पं खल्पमामीलनात् , मधुकरवृत्त्या हि भ्रमत ईडगेव भवतीत्येवमुक्तम् , 'एषयेत् वृष्वृत्तिः गवेषयेत्, एतच्चोत्सूत्रमपि स्यादित्याह-सूत्रम्-आगमस्तदनतिक्रमेण यथासूत्रम्-आगमाभिहितोद्गमैषणाद्यबा
तिमार्गा॥१६॥ धात इत्युक्तं भवति, तत एव 'अनिन्दितं' शिष्टनिन्येन खपरप्रशंसादिहेतुनाऽनुत्पादितं जास्यादिजुगुप्सितजन
सम्बन्धि वा न भवति, तथा लाभश्चालाभश्च लाभालाभं तस्मिन् संतुष्टः-ओदनादेः प्रासावप्राप्तौ च सन्तोषवान्
न तु वाञ्छाविधुरितचित्त इति भावः, इह च लाभेऽपि वाञ्छोत्तरोत्तरवस्तुविषयत्वेन भावनीया, पिण्ड्यत इति ४ है पिण्डो-भिक्षा तस्य पातः-पतनं प्रक्रमात्पात्रेऽस्मिन्निति पिण्डपातं-भिक्षाटनं तत् 'चरेत्' आसेवेत 'मुनिः' इति
तपस्वी, पाठान्तरतश्च पिण्डस्य पातः पिण्डपातस्तं गवेषयेत् , उभयत्र च वाक्यान्तरविषयत्वादपौनरुत्त्यम् । इत्थं
च पिण्डमवाप्य यथा भुञ्जीत तथाऽऽह-'अलोलः' न सरसान्ने प्राप्ते लाम्पट्यवान् , न 'रसे' स्निग्धमधुरादौ 'गृद्धः' | ताप्राप्तावभिकाङ्क्षावान् , कथं चैवंविधः?, यतः 'जिब्भादंतेत्ति प्राकृतत्वाद्दान्ता-वशीकृता जिह्वा-रसना येनासौ दान्त|जिह्वोऽत एव 'अमूर्छितः' संनिधेरकरणेन तत्काले वाऽभिष्वङ्गाभावेन, उक्तं हि-"नो वामाओ हणुयातो दाहिणं, ॥६६७॥ दाहिणाओ वा वामं चालेइ" एवंविधश्च सन् 'न' नैव 'रसट्ठाए'त्ति रसार्थ सरसमिदमहमाखादयामीति धातुवि-5 १ न वामात् हनुनो दक्षिणं न दक्षिणाद्वा वामं चालयति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org