________________
उत्तराध्य.
बृहद्वृत्तिः
॥६६६॥
विसर्प - खल्पमपि बहु भवति, यत उक्तम् - " अण थोवं वण थोवं अग्गी थोव" मित्यादि, सर्वतः - सर्वासु दिक्षु धारेव धारा - जीवविनाशिका शक्तिरस्येति सर्वतोधारं सर्वदिगवस्थितजन्तुपघातकत्वात् उक्तं च- " पाईणं पडीणं वावी- " त्यादि, अत एव 'बहुप्राणविनाशनम्' अनेकजीवजीवितव्यपरोपकं 'नास्ति' न विद्यते 'ज्योतिःसमम्' अग्नितुल्यं | शस्यन्ते - हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं - प्रहरणमन्यदिति गम्यते तस्याविसर्पत्वादसर्वतो धारत्वादल्पजन्तूपघातक - त्वाच्चेति भावः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यस्मादेवं तस्मात् 'ज्योतिः' वैश्वानरं 'न दीपयेत्' न ज्वालयेत् अनेन |च पचनस्याग्निज्वलनाविनाभावित्वात्तत्परिहार एव समर्थितः, इत्थं च विशेषप्रक्रमे च सामान्याभिधानं प्रसङ्गतः | शीतापनोदादिप्रयोजनेऽपि तदारम्भनिषेधार्थम्, आधाकर्मादिका वा विशुद्धकोटिरनेनैवार्थतः परिहार्योक्ता, तदप| रिहारे यवश्यम्भावी पचनानुमत्यादिप्रसङ्ग इति । नन्वेवं जीववधनिमित्तत्वमेव पचनादेर्निषेधनिबन्धनं, तच नास्ति | क्रयविक्रययोरिति युक्तमेवाभ्यां निर्वहण ( मेव ) मपि कस्यचिदाशङ्का स्यादतस्तदपनोदाय हिरण्यादिपरिग्रहपूर्वकत्वात्तयोस्तन्निषेधपूर्वकं सूत्रत्रयेण तत्परिहारमाह- 'हिरण्यं' कनकं 'जातरूपं रूप्यं चकारोऽनुक्ताशेषधनधान्यादिसमु|चये 'मनसाऽपि' चित्तेनाप्यास्तां वाचा 'न प्रार्थयेत्' ममामुकं स्यादिति, अपेर्गम्यमानत्वात्प्रार्थयेदपि न, किं पुनः परिगृह्णीयात् ?, कीदृशः सन् १ - स मे - प्रतिबन्धाभावतस्तुल्ये लेष्टुकाञ्चने- मृत्पिण्डखण्डकनके अस्येति समलेष्टुकाञ्चनः, १ ऋणं स्तोकं व्रणं स्तोकं अग्निः स्तोकः कषायः स्तोकश्च ।
Jain Education International
For Personal & Private Use Only
अनगारगतिमार्गा
ध्य. ३५
॥६६६॥
www.jainelibrary.org