SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. जवणट्ठाए महामुणी ॥ १७॥ अचणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसकारसम्माणं, मणसावि न अनगारग पत्थए ॥१८॥ सुक्कं झाणं झियाइजा, अणियाणे अकिंचणे । वोसट्टकाए विहरिजा, जाव कालस्स पज्जओ बृहद्वृत्तिः तिमार्गा॥ १९॥ निज्जूहिऊण आहारं, कालधम्मे उवट्ठिए । चऊण माणुसं बुंदि, पडू दुक्खा विमुच्चई ॥२०॥ ॥६६॥ * निम्ममो निरहंकारो, वीयराओ अणासवो। संपत्तो केवलं नाणं, सासयं परिनिव्वुडे ॥२१॥ त्तिमि ॥ ध्य. ३५ ॥अणगारमग्गं॥ ३५॥ 8 'गृहवास' गृहावस्थानं यदिवा गृहमेव वा पारवश्यहेतुतया पाशो गृहपाशस्तं 'परित्यज्य' परिहत्य 'प्रव्रज्यां' सर्व-12 सङ्गपरित्यागलक्षणां भागवती दीक्षाम् 'आश्रितः' प्रतिपन्नो मुनिः 'इमान्' प्रतिप्राणि प्रतीततया प्रत्यक्षान् ‘सङ्गान्' पुत्रकलत्रादीस्तत्प्रतिबन्धान् वा 'विजानीयात्' भवहेतवोऽमीति विशेषेणावबुध्येत, निश्चयतो निष्फलस्यासत्त्वाज्ज्ञानस्य च विरतिफलत्वात्प्रत्याचक्षीतेत्युक्तं भवति, सङ्गशब्दव्युत्पत्तिमाह-जेहिंति सुब्व्यत्ययाद् येषु 'सज्यन्ते । प्रतिवध्यन्ते, अथवा यैः सङ्गैः 'सज्यन्ते' संबध्यन्ते ज्ञानावरणादिकमणेति गम्यते, के ते?-मानवाः' मनुष्या उपलक्षणत्वादन्येऽपि जन्तवः । तथा' इति समुच्चये 'एवेति पूरणे 'हिंसा' प्राणव्यपरोपणम् 'अलीकम्' अनृतभाषणं । 'चौर्यम्' अदत्तादानम् 'अब्रह्मसेवनं' मैथुनाचरणमिच्छारूप: काम इच्छाकामस्तं वा-अप्राप्तवस्तुकाङ्क्षारूपं 'लोहं च' लब्धक्स्तुविषयखात्मकम्, अनेनोभयेनापि परिग्रह उत्तखतः पस्त्रिहं च "संयतः पतिः 'परिवर्जयेत्' परिहरेत्। SARA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy