________________
उत्तराध्य.
जवणट्ठाए महामुणी ॥ १७॥ अचणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसकारसम्माणं, मणसावि न अनगारग
पत्थए ॥१८॥ सुक्कं झाणं झियाइजा, अणियाणे अकिंचणे । वोसट्टकाए विहरिजा, जाव कालस्स पज्जओ बृहद्वृत्तिः
तिमार्गा॥ १९॥ निज्जूहिऊण आहारं, कालधम्मे उवट्ठिए । चऊण माणुसं बुंदि, पडू दुक्खा विमुच्चई ॥२०॥ ॥६६॥ * निम्ममो निरहंकारो, वीयराओ अणासवो। संपत्तो केवलं नाणं, सासयं परिनिव्वुडे ॥२१॥ त्तिमि ॥ ध्य. ३५
॥अणगारमग्गं॥ ३५॥ 8 'गृहवास' गृहावस्थानं यदिवा गृहमेव वा पारवश्यहेतुतया पाशो गृहपाशस्तं 'परित्यज्य' परिहत्य 'प्रव्रज्यां' सर्व-12
सङ्गपरित्यागलक्षणां भागवती दीक्षाम् 'आश्रितः' प्रतिपन्नो मुनिः 'इमान्' प्रतिप्राणि प्रतीततया प्रत्यक्षान् ‘सङ्गान्' पुत्रकलत्रादीस्तत्प्रतिबन्धान् वा 'विजानीयात्' भवहेतवोऽमीति विशेषेणावबुध्येत, निश्चयतो निष्फलस्यासत्त्वाज्ज्ञानस्य च विरतिफलत्वात्प्रत्याचक्षीतेत्युक्तं भवति, सङ्गशब्दव्युत्पत्तिमाह-जेहिंति सुब्व्यत्ययाद् येषु 'सज्यन्ते । प्रतिवध्यन्ते, अथवा यैः सङ्गैः 'सज्यन्ते' संबध्यन्ते ज्ञानावरणादिकमणेति गम्यते, के ते?-मानवाः' मनुष्या उपलक्षणत्वादन्येऽपि जन्तवः । तथा' इति समुच्चये 'एवेति पूरणे 'हिंसा' प्राणव्यपरोपणम् 'अलीकम्' अनृतभाषणं । 'चौर्यम्' अदत्तादानम् 'अब्रह्मसेवनं' मैथुनाचरणमिच्छारूप: काम इच्छाकामस्तं वा-अप्राप्तवस्तुकाङ्क्षारूपं 'लोहं च' लब्धक्स्तुविषयखात्मकम्, अनेनोभयेनापि परिग्रह उत्तखतः पस्त्रिहं च "संयतः पतिः 'परिवर्जयेत्' परिहरेत्।
SARA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org