SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ लेश्याध्ययनं. ३४ उत्तराध्य. जीमूतनिद्धसंकासा, गवलरिहगसंनिभा । खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ॥४॥ नीलास गसंकासा, चासपिच्छसमप्पभा। वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ॥५॥ अयसीपुप्फसंकासा, बृहद्धृत्तिः कोइलच्छदसंनिभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ॥ ६॥ हिंगुलुयधाउसंकासा, तरुणाइचसं॥६५२॥ निभा । सुयतुंडपईवनिभा, तेउलेसा उ वण्णओ॥७॥ हरियाल भेयसंकासा, हलिद्दाभेदसंनिभा । सणा सणकुसुमनिभा, पम्हलेसा उ वण्णओ॥८॥संखंककुंदसंकासा, खीरधारसमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ॥९॥ | 'जीमूयनिद्धसंकास'त्ति प्राकृतत्वात् स्निग्धश्चासौ सजलत्वेन जीमूतश्च-मेघः स्निग्धजीमूतस्तद्वत्सम्यक् काशते वर्णतःप्रकाशत इति स्निग्धजीमूतसङ्काशा तत्सदृशीतियावत् , तथागवलं-महिषङ्ग रिष्ठो-द्रोणकाकः स एव रिष्ठकः ४ यद्वा रिष्टको नाम फलविशेषस्तत्संनिभा-तच्छाया, 'खंजण'त्ति खञ्जनं-स्नेहाभ्यक्तशकटाक्षघर्षणोद्भुतमञ्जनं च-कजलं नयनं-लोचनम् इह चोपचारात्तेदकदेशस्तन्मध्यवर्ती कृष्णसारस्तन्निभा-तत्समा कृष्णलेश्या 'तुः' विशेषणे स च शेपलेश्याभ्यो वर्णकृतं विशेषं द्योतयति, यद्वा 'तुः' अवधारणे भिन्नक्रमश्च ततः 'वर्णत एव' वर्णमेवाश्रित्य न तु रसा दीन, एवमुत्तरत्रापि । नीलश्चासावशोकश्च-वृक्षविशेषो नीलाशोकस्तत्सङ्काशा, रक्ताशोकव्यवच्छेदार्थ च नीलविशेपिणं, चासः-पक्षिविशेषस्तस्य पिच्छं-पतत्रं तत्समप्रभा-तत्तुल्यद्युतिः, निग्धो-दीप्तो वैडूर्यो-मणिविशेषस्तत्सङ्काशा AGARMADASAKASEASCARSA ॥६५२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy