________________
लेश्याध्ययनं. ३४
उत्तराध्य. जीमूतनिद्धसंकासा, गवलरिहगसंनिभा । खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ॥४॥ नीलास
गसंकासा, चासपिच्छसमप्पभा। वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ॥५॥ अयसीपुप्फसंकासा, बृहद्धृत्तिः
कोइलच्छदसंनिभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ॥ ६॥ हिंगुलुयधाउसंकासा, तरुणाइचसं॥६५२॥ निभा । सुयतुंडपईवनिभा, तेउलेसा उ वण्णओ॥७॥ हरियाल भेयसंकासा, हलिद्दाभेदसंनिभा । सणा
सणकुसुमनिभा, पम्हलेसा उ वण्णओ॥८॥संखंककुंदसंकासा, खीरधारसमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ॥९॥ | 'जीमूयनिद्धसंकास'त्ति प्राकृतत्वात् स्निग्धश्चासौ सजलत्वेन जीमूतश्च-मेघः स्निग्धजीमूतस्तद्वत्सम्यक् काशते
वर्णतःप्रकाशत इति स्निग्धजीमूतसङ्काशा तत्सदृशीतियावत् , तथागवलं-महिषङ्ग रिष्ठो-द्रोणकाकः स एव रिष्ठकः ४ यद्वा रिष्टको नाम फलविशेषस्तत्संनिभा-तच्छाया, 'खंजण'त्ति खञ्जनं-स्नेहाभ्यक्तशकटाक्षघर्षणोद्भुतमञ्जनं च-कजलं
नयनं-लोचनम् इह चोपचारात्तेदकदेशस्तन्मध्यवर्ती कृष्णसारस्तन्निभा-तत्समा कृष्णलेश्या 'तुः' विशेषणे स च शेपलेश्याभ्यो वर्णकृतं विशेषं द्योतयति, यद्वा 'तुः' अवधारणे भिन्नक्रमश्च ततः 'वर्णत एव' वर्णमेवाश्रित्य न तु रसा
दीन, एवमुत्तरत्रापि । नीलश्चासावशोकश्च-वृक्षविशेषो नीलाशोकस्तत्सङ्काशा, रक्ताशोकव्यवच्छेदार्थ च नीलविशेपिणं, चासः-पक्षिविशेषस्तस्य पिच्छं-पतत्रं तत्समप्रभा-तत्तुल्यद्युतिः, निग्धो-दीप्तो वैडूर्यो-मणिविशेषस्तत्सङ्काशा
AGARMADASAKASEASCARSA
॥६५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org