SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. २ दुविहा उ भावलेसा विसुद्धलेसा तहेव अविसुद्धा । दुविहा विसुद्धलेसा उवसमखइआ कसायाणं ॥ लेश्याध्यबृहद्वृत्तिः अविसुद्धभावलेसा सा दुविहा नियमसो उ नायव्वा । पिजंमि अदोसमिअ अहिगारो कम्मलेसाए५४१३ यनं. ३४ नोकम्मदवलेसा पओगसा वीससा उ नायवा । भावे उदओ भणिओ छण्हं लेसाण जीवेसु ॥५४२॥ ॥६४९॥ अज्झयणे निक्खेवो चउक्कओ दुविह होइ नायवो ॥५४३ ॥ जाणगभवियसरीरं तबइरित्तं च पोत्थगाईसुं । अज्झप्पस्साणयणं नायवं भावमज्झयणं ॥ ५४४॥ लेसाणमित्यादि गाथा एकादश, तत्र 'लेसाण'ति सूत्रत्वालेश्यायां, कोऽर्थः ?-लेश्याशब्दस्य निक्षेपश्चतुर्विधो नामादि, 'दुविहो' इत्यादि प्राग्वद् यावत् ‘सा पुणो दुविह'त्ति, 'सा' व्यतिरिक्तलेश्या पुनर्द्विविधा, द्वैविध्यमेवाह / -कर्मणि नोकर्मणि च, तत्र कर्मण्यल्पवक्तव्य'ति तामुपेक्ष्य नोकर्मविषयामाह-'नोकर्मणि' कर्माभावरूपे भवति द्विविधा 'तुः' अवधारणार्थ इति द्विधैव । कथमित्याह-'जीवानाम्' उपयोगलक्षणानाम् 'अजीवानां च तद्विपरीतानाम् , उभयत्र लेश्येति प्रक्रमः, अत्र च नोकर्मत्वमुभयोरपि कर्माभावरूपत्वात्सम्बन्धिभेदाच द्विभेदत्वं, तत्रापि द्विविधा जीवानां भवति ज्ञातव्या, 'भवमभवसिद्धियाणं ति मस्यालाक्षणिकत्वात् सिद्धिशब्दस्य च प्रत्येकमभिस CASHASASARAN ॥६४९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy